नारद भक्ति सूत्र

नारदभक्तिसूत्राणि ॥
          प्रथमोऽध्यायः
          परभक्तिस्वरूपम्
अथातो भक्तिं व्याख्यास्यामः । १ - १.०१
सा त्वस्मिन् परप्रेमरूपा । २ - १.०२
अमृतस्वरूपा च । ३ - १.०३
यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति । ४ - १.०४
यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति । ५ - १.०५
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति । ६ - १.०६
सा न कामयमाना निरोधरूपत्वात् । ७ - १.०७
निरोधस्तु लोकवेदव्यापारन्यासः । ८ - १.०८
तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । ९ - १.०९
अन्याश्रयाणां त्यागोनन्यता । १० - १.१०
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । ११ - १.११
भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् । १२ - १.१२
अन्यथा पातित्यशङ्कया । १३ - १.१३
लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि । १४ - १.१४
तल्लक्षणानि वाच्यन्ते नानामतभेदात् । १५ - १.१५
पूजादिष्वनुराग इति पाराशर्यः । १६ - १.१६
कथादिष्विति गर्गः । १७ - १.१७
आत्मरत्यविरोधेनेति शाण्डिल्यः । १८ - १.१८
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति । १९ - १.१९
अस्त्येवमेवम् । २० - १.२०
यथा व्रजगोपिकानाम् । २१ - १.२१
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः । २२ - १.२२
तद्विहीनं जाराणामिव । २३ - १.२३
नास्त्येव तस्मिन् तत्सुखसुखित्वम् । २४ - १.२४
          द्वितीयोऽध्यायः
          परभक्तिमहत्त्वम्
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा । २५ - २.०१
फलरूपत्त्वात् । २६ - २.०२
ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च । २७ - २.०३
तस्याः ज्ञानमेव साधनमित्येके । २८ - २.०४
अन्योन्याश्रयत्वमित्यन्ये । २९ - २.०५
स्वयं फलरूपतेति ब्रह्मकुमारः । ३० - २.०६
राजगृहभोजनादिषु तथैव दृष्टत्वात् । ३१ - २.०७
न तेन राजा परितोषः क्षुच्छान्तिर्वा । ३२ - २.०८
तस्मात् सैव ग्राह्या मुमुक्षुभिः । ३३ - २.०९
          तृतीयोऽध्यायः
          भक्तिसाधनानि
तस्याः साधनानि गायन्त्याचार्याः । ३४ - ३.०१
तत्तु विषयत्यागात् सङ्गत्यागात् च । ३५ - ३.०२
अव्यावृत्तभजनात् । ३६ - ३.०३
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् । ३७ - ३.०४
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा । ३८ - ३.०५
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च । ३९ - ३.०६
लभ्यतेऽपि तत्कृपयैव । ४० - ३.०७
तस्मिंस्तज्जने भेदाभावात् । ४१ - ३.०८
तदेव साध्यतां तदेव साध्यताम् । ४२ - ३.०९
दुस्सङ्गः सर्वथैव त्याज्यः । ४३ - ३.१०
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् । ४४ - ३.११
तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते । ४५ - ३.१२
कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति । ४६ - ३.१३
यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति । ४७ - ३.१४
यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति । ४८ - ३.१५
यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते । ४९ - ३.१६
स तरति स तरति स लोकांस्तारयति । ५० - ३.१७
          चतुर्थोऽध्यायः
          प्रेमनिर्वचनम्
अनिर्वचनीयं प्रेमस्वरूपम् । ५१ - ४.०१
मूकास्वादनवत् । ५२ - ४.०२
प्रकाशते क्वापि पात्रे । ५३ - ४.०३
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् । ५४ - ४.०४
तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति । ५५ - ४.०५
गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा । ५६ - ४.०६
उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति । ५७ - ४.०७
अन्य मात् सौलभं भक्तौ । ५८ - ४.०८
प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् । ५९ - ४.०९
शान्तिरूपात् परमानन्दरूपाच्च । ६० - ४.१०
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् । ६१ - ४.११
न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च । ६२ - ४.१२
स्त्रीधननास्तिकचरित्रं न श्रवणीयम् । ६३ - ४.१३
अभिमानदम्भादिकं त्याज्यम् । ६४ - ४.१४
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् । ६५ - ४.१५
त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् । ६६ - ४.१६
          पञ्चमोऽध्यायः
          मुख्यभक्तिमहिमा
भक्ता एकान्तिनो मुख्याः । ६७ - ५.०१
कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च । ६८ - ५.०२
तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि । ६९ - ५.०३
तन्मयाः । ७० - ५.०४
मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति । ७१ - ५.०५
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः । ७२ - ५.०६
यतस्तदीयाः । ७३ - ५.०७
वादो नावलम्ब्यः । ७४ - ५.०८
बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च । ७५ - ५.०९
भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि । ७६ - ५.१९
सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् । ७७ - ५.११
अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि । ७८ - ५.१२
सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः । ७९ - ५.१३
सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् । ८० - ५.१४
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी । ८१ - ५.१५
गुणमाहात्म्यासक्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति-
वात्सल्यसक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयतासक्ति-परमविरहासक्ति-रूपा
एकधा अपि एकादशधा भवति । ८२ - ५.१६
इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः
कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु-
कौण्डिण्य-शेषोद्धवारुणि-बलि-हनुमद्-विभीषणादयो भक्त्याचार्याः । ८३ - ५.१७
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान्
भवति सः प्रेष्टं लभते सः प्रेष्टं लभते । ८४ - ५.१८
प्रथमोऽध्यायः - परभक्तिस्वरूपम् । सूत्र १-२४
द्वितीयोऽध्यायः - परभक्तिमहत्त्वम् । सूत्र २५-३३
तृतीयोऽध्यायः - भक्तिसाधनानि । सूत्र ३४-५०
चतुर्थोऽध्यायः - प्रेमनिर्वचनम् । सूत्र ५१-६६
पञ्चमोऽध्यायः - मुख्यभक्तिमहिमा । सूत्र ६७-८४

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता