गुरु पादुका स्तोत्र

गुरु पादुका स्तोत्रम्
अनन्तसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 1 ॥
कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावां बुदमालिकाभ्याम् ।
दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 2 ॥
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।
मूकाश्र्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 3 ॥
नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्याम् ।
नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 4 ॥
नृपालि मौलिव्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपङ्कते : नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 5 ॥
पापान्धकारार्क परम्पराभ्यां तापत्रयाहीन्द्र खगेश्र्वराभ्याम् ।
जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 6 ॥
शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्याम् ।
रमाधवान्ध्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 7 ॥
स्वार्चापराणाम् अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्याम् ।
स्वान्ताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 8 ॥
कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्याम् ।
बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 9 ॥
जय श्री राधे



श्री गुरुस्तोत्रम्: गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥१॥
अखण्डमण्डलाकारं व्याप्तं येन चर
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नम२॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे न३॥
स्थावरं जङ्गमं व्याप्तं येन कृत्स्नं च
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नम४॥
चिद्रूपेण परिव्याप्तं त्रैलोक्यं सचर
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नम५॥
सर्वश्रुतिशिरोरत्नसमुद्भासितमूर्
वेदान्ताम्बूजसूर्याय तस्मै श्रीगुरवे६॥
चैतन्यः शाश्वतः शान्तो व्योमा
बिन्दूनादकलातीतस्तस्मै श्रीगुरवे७॥
ज्ञानशक्तिसमारूढस्तत्त्वमाला
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगु८॥
अनेकजन्मसम्प्राप्तकर्मेन्धनविदाह
आत्मञ्जानाग्निदानेन तस्मै श्री९॥
शोषणं भवसिन्धोश्च प्रापणं सार
यस्य पादोदकं सम्यक् तस्मै श्रीगुरवे१०॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तप
तत्त्वज्ञानात् परं नास्ति तस्मै श्र११॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्
मदात्मा सर्वभूतात्मा तस्मै श्रीगु१२॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे१३॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्या
एकं नित्यं विमलमचलं सर्वधीसाक्
भावातीतं त्रिगुणरहितं सद्गुरुंतं नम१४॥
जय श्री राधे
जय श्री राधे 

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता