देवी काली सहस्राक्षरी

।। श्री काली सहस्त्राक्षरी ।।
ॐ क्रीं क्रीँ क्रीँ ह्रीँ ह्रीँ हूं हूं दक्षिणे कालिके क्रीँ क्रीँ क्रीँ ह्रीँ ह्रीँ हूं हूं स्वाहा शुचिजाया महापिशाचिनी दुष्टचित्तनिवारिणी क्रीँ कामेश्वरी वीँ हं वाराहिके ह्रीँ महामाये खं खः क्रोघाघिपे श्रीमहालक्ष्यै सर्वहृदय रञ्जनी वाग्वादिनीविधे त्रिपुरे हंस्त्रिँ हसकहलह्रीँ हस्त्रैँ ॐ ह्रीँ क्लीँ मे स्वाहा ॐ ॐ ह्रीँ ईं स्वाहा दक्षिण कालिके क्रीँ हूं ह्रीँ स्वाहा खड्गमुण्डधरे कुरुकुल्ले तारे ॐ. ह्रीँ नमः भयोन्मादिनी भयं मम हन हन पच पच मथ मथ फ्रेँ विमोहिनी सर्वदुष्टान् मोहय मोहय हयग्रीवे सिँहवाहिनी सिँहस्थे अश्वारुढे अश्वमुरिप विद्राविणी विद्रावय मम शत्रून मां हिँसितुमुघतास्तान् ग्रस ग्रस महानीले वलाकिनी नीलपताके क्रेँ क्रीँ क्रेँ कामे संक्षोभिणी उच्छिष्टचाण्डालिके सर्वजगव्दशमानय वशमानय मातग्ङिनी उच्छिष्टचाण्डालिनी मातग्ङिनी सर्वशंकरी नमः स्वाहा विस्फारिणी कपालधरे घोरे घोरनादिनी भूर शत्रून् विनाशिनी उन्मादिनी रोँ रोँ रोँ रीँ ह्रीँ श्रीँ हसौः सौँ वद वद क्लीँ क्लीँ क्लीँ क्रीँ क्रीँ क्रीँ कति कति स्वाहा काहि काहि कालिके शम्वरघातिनी कामेश्वरी कामिके ह्रं ह्रं क्रीँ स्वाहा हृदयाहये ॐ ह्रीँ क्रीँ मे स्वाहा ठः ठः ठः क्रीँ ह्रं ह्रीँ चामुण्डे हृदयजनाभि असूनवग्रस ग्रस दुष्टजनान् अमून शंखिनी क्षतजचर्चितस्तने उन्नस्तने विष्टंभकारिणि विघाधिके श्मशानवासिनी कलय कलय विकलय विकलय कालग्राहिके सिँहे दक्षिणकालिके अनिरुद्दये ब्रूहि ब्रूहि जगच्चित्रिरे चमत्कारिणी हं कालिके करालिके घोरे कह कह तडागे तोये गहने कानने शत्रुपक्षे शरीरे मर्दिनि पाहि पाहि अम्बिके तुभ्यं कल विकलायै बलप्रमथनायै योगमार्ग गच्छ गच्छ निदर्शिके देहिनि दर्शनं देहि देहि मर्दिनि महिषमर्दिन्यै स्वाहा रिपुन्दर्शने दर्शय दर्शय सिँहपूरप्रवेशिनि वीरकारिणि क्रीँ क्रीँ क्रीँ हूं हूं ह्रीँ ह्रीँ फट् स्वाहा शक्तिरुपायै रोँ वा गणपायै रोँ रोँ रोँ व्यामोहिनि यन्त्रनिकेमहाकायायै प्रकटवदनायै लोलजिह्वायै मुण्डमालिनि महाकालरसिकायै नमो नमः ब्रम्हरन्ध्रमेदिन्यै नमो नमः शत्रुविग्रहकलहान् त्रिपुरभोगिन्यै विषज्वालामालिनी तन्त्रनिके मेधप्रभे शवावतंसे हंसिके कालि कपालिनि कुल्ले कुरुकुल्ले चैतन्यप्रभेप्रज्ञे तु साम्राज्ञि ज्ञान ह्रीँ ह्रीँ रक्ष रक्ष ज्वाला प्रचण्ड चण्डिकेयं शक्तिमार्तण्डभैरवि विप्रचित्तिके विरोधिनि आकर्णय आकर्णय पिशिते पिशितप्रिये नमो नमः खः खः खः मर्दय मर्दय शत्रून् ठः ठः ठः कालिकायै नमो नमः ब्राम्हयै नमो नमः माहेश्वर्यै नमो नमः कौमार्यै नमो नमः वैष्णव्यै नमो नमः वाराह्यै नमो नमः इन्द्राण्यै नमो नमः चामुण्डायै नमो नमः अपराजितायै नमो नमः नारसिँहिकायै नमो नमः कालि महाकालिके अनिरुध्दके सरस्वति फट् स्वाहा पाहि पाहि ललाटं भल्लाटनी अस्त्रीकले जीववहे वाचं रक्ष रक्ष परविधा क्षोभय क्षोभय आकृष्य आकृष्य कट कट महामोहिनिके चीरसिध्दके कृष्णरुपिणी अंजनसिद्धके स्तम्भिनि मोहिनि मोक्षमार्गानि दर्शय दर्शय स्वाहा ।।
इस काली सहस्त्राक्षरी का नित्य पाठ करने से ऐश्वर्य,मोक्ष,सुख,समृद्धि,एवं शत्रुविजय प्राप्त होता है,इसमे कोई संदेह नही है।
जय श्री राधे
जय श्री राधे


विनियोग:
अस्य श्रीसर्व-महा-विधा-महा-राज्ञी-सप्तशती-मन्त्र-रहस्याती-रहस्य-मयी, परा-शक्ती-श्रीमदाद्धा-भगवती-सिद्ध-चण्डी, सहस्राक्षरी-महा-विधाया: श्रीमार्कण्डेय-सुमेधा ॠषि, गायत्र्या-नाना छन्दांसि, नव कोटी-रुपा-श्रीमदाद्धा-भगवती सिद्ध-चण्डी देवता, श्रीमदाधा-भगवती-सिद्ध-चण्डी-प्रसादाद-खिलेष्टार्थे जपे पाठे विनियोग:।

ॠष्यादी न्यास:
 श्रीमार्कण्डेय-सुमेधा-ॠषियां, शिरसे नम: । गायात्र्यादी-नाना छन्दोभ्यौ नम: मुखे: । नव-कोटी-शक्ती-रुपा-श्रीमदाधा-भगवती-सिद्ध-चण्डी-प्रसादा-दखिलेष्टार्थे जपे पाठे विनियोगाय नम: सर्वाङ्गे।
Angga Nyas अङ्ग न्यास :
ॐ श्री सहस्रारे। ॐ ह्रीं नमो माले। ॐ क्लीं नमो नेत्र-युगले। ॐ एइं नम: हस्त-युगले। ॐ श्री नम: हृदये। ॐ क्लीं नम: कटौ। ॐ ह्रीं नम: जङ्घा-द्वये। ॐ श्री नम: पादादी-सर्वाङ्गे।
Dhyan ध्यान:
ॐ या चण्डी मधु-कैटभादी-दलनी या माहिषो-न्मुलनी, या धुम्रेक्षण-चण्ड-मुण्ड, मथनी या रक्त-बिजाशनी। शक्ती-शुम्भ-निशुम्भ-दैत्य-दलनी, या सिद्धी-दांत्री परा सा देवी नव-कोटी-मुर्ती-संहिता मां पातु विश्वेश्वरी।।

सहस्राक्षरी सिद्ध चण्डी महाविधा मंत्र
ॐ एइं श्रीं ह्रिसौ श्रीं एइं ह्रीं क्लीं सौ: सौ: ॐ एइं ह्रीं क्लीं श्रीं जय महा-लक्ष्मी, जगदाद्धे, विजये-सुरा-सुर त्रिभुवन-निदाने, दयांकुरे, सर्व देव-तेजो-रुपिणी, विरंच-संस्थिते, विधी-वरदे सच्चिदानन्दे, बिष्णु-देहाब्रिते, महा-मोहिनी, मधु-केटभादी-घोषिणी, नित्य-वरदान-तत्परे, महा-सुधाब्धी -वासिनी, महा-तेजो-धारिणी, सर्वाधारे, सर्व-कारण-कारीणे, अचिन्त्य रुपे, ईन्द्रादी-सकल-निर्जर-सेबिते, साम-गान-गायनपरिपुर्णोदय कारीणी, बिजये, जयन्ती, अपराजिते, सर्व-सुन्दरी, रक्तांशुके, सुर्य-कोटी-संकाशे, चन्द्र-कोटी-सुशितले अग्नी कोटी-दहन-शिले, यम-कोटी-क्रुरे, वायु कोट-वहन-शिले, ॐकार -नाद-बिन्दु-रुपिणी, निगमागम-भाग-दायिनी, महिषासुर-दलनी, धुम्र-लोचन-बध-परायणे, चण्ड-मुण्ड-शिरच्छेदिनी, रक्त-बिज-रुधिर-शोषिणी, रक्त-पान-प्रिये, योगिनी-भुत-बेताल भैरवादी-तुष्टी-बिधायिनी, शुम्भ-निशुम्भ-शिरच्छेदिनी, निखिलासुर-बल-खादीनी, त्रिदश-राज्यदायिनी, सर्व स्त्री रत्न-स्वरुपिणी, दिव्य-देहिनी, निर्गुणे, सगुणे-सदसद-रुप-धारिणी, सुर-वरदे, भक्त-त्राण-तत्परे, वहु-वरदे, सस्राक्षरे, अयुताक्षरे सप्त-कोटी-चामुण्डा-रुपिणी, नवकोटी-कात्यायनी-रुपे, अनेक लक्षालक्ष-स्वरुपे, ईन्द्राणी, ब्रह्माणी, रुद्राणी, ईशानी, भिमे, भ्रामरी, नारसींही, त्रि-शत-कोटी-देवते, अनन्त-कोटी-ब्रह्माण्ड-नायिके चतु-र्विशांती-मुनी-जन-संस्थिते, सर्व-ग्रन्थ-राज-विराजिते, महा-त्रिपुर-सुन्दरी कामेश-दयिते, करुणा रस-कल्लोलिनी, कल्प ब्रिक्षादी-स्थिते, चिन्ता-मणी-द्वय -मध्यावस्थिते, मणी-मन्दिरे निवासिनी, चापिनी, खड्गिनी, चक्रिणी, गदिनी, शङ्खिनी, पदमिनी, निखिल-भैरवादी-पते, समस्त-योगिनी परीवेष्ठिते, काली, कङ्काली, तोत्तलोत्तले, ज्वालामुखी, छिन्न-मस्तके, भुवनेस्वरी, त्रिपुर-लोक-जननी बिष्णु-वक्षस्थल-कारीणे, अजिते अमिते, अनुपम-चरिते, गर्भ -वासादी-दुखापहारिणी, मुक्ती-क्षेत्राधिष्ठायिनी, शिवे, शान्ते, कुमारी, सप्तदश शताक्षरे, चण्डी चामुण्डे महा-काली-महा-लक्ष्मी-महा-सरस्वती-त्री-विग्रहे प्रसिद प्रसिद, सर्व-मनोरथनी पुरय-पुरय, सर्वारिष्टान छेदय छेदय, सर्व-ग्रह-पिडा-ज्वराग्रे-भय बिध्वंसय बिध्वंसय, सर्व-त्रिभुवन-जातं वशय वशय, मोक्ष-मार्गाणी दर्शय दर्शय, ज्ञान-मार्ग प्रकाशय अज्ञान-तमो नाशय नाशय, धन धान्यादी-ब्रिद्धीं कुरु कुरु सर्व-कल्याणिनी कल्पय कल्पय, मां रक्ष रक्ष, सर्वापदभ्यो निस्तारय निस्तारय, बज्रं-शरिरं साधय साधय एइं ह्रीं क्लीं चामुण्डायै विच्चे स्वाहा।
जय श्री राधे
जय श्री राधे

काली कवच
नारद उवाच
कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् I
नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च सांप्रतम् II 1 II
नारायण उवाच
श्रुणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् I
गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् II २ II
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् I
दुर्वासा हि ददौ राज्ञे पुष्करे सुर्यपर्वणि II ३ II
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा I
पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् II ४ II
बभूव सिद्धकवचोSप्ययोध्यामाजगाम सः I
कृत्स्रां हि पृथिवीं जिग्ये कवचस्य प्रसादतः II ५ II
नारद उवाच
श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा I
अधुना श्रोतुमिच्छामि कवचं ब्रुहि मे प्रभो II ६ II
नारायण उवाच
श्रुणु वक्ष्यामि विप्रेन्द्र कवचं परामाद्भुतम् I
नारायणेन यद् दत्तं कृपया शूलिने पुरा II ७ II
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च I
तदेव शूलिना दत्तं पुरा दुर्वाससे मुने II ८ II
दुर्वाससा च यद् दत्तं सुचन्द्राय महात्मने I
अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् II ९ II
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् I
क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रींमिति लोचने II १० II
ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदावतु I
क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदावतु II ११ II
ह्रीं भद्रकालिके स्वाहा पातु मेsधरयुग्मकम् I
ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदावतु II १२ II
ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदावतु I
ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम II १३ II
ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदावतु I
ॐ क्रीं कालिकायै स्वाहा मम नाभिं सदावतु II १४ II
ॐ ह्रीं कालिकायै स्वाहा मम पृष्टं सदावतु I
रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदावतु II १५ II
ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु I
ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदावतु II १६ II
प्राच्यां पातु महाकाली आग्नेय्यां रक्तदन्तिका I
दक्षिणे पातु चामुण्डा नैऋत्यां पातु कालिका II १७ II
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका I
उत्तरे विकटास्या च ऐशान्यां साट्टहासिनि II १८ II
ऊर्ध्वं पातु लोलजिह्वा मायाद्या पात्वधः सदा I
जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा II १९ II
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् I
सर्वेषां कवचानां च सारभूतं परात्परम् II २० II
सप्तद्वीपेश्वरो राजा सुचन्द्रोSस्य प्रसादतः I
कवचस्य प्रसादेन मान्धाता पृथिवीपतिः II २१ II
प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह I
यतो हि योगिनां श्रेष्टः सौभरिः पिप्पलायनः II २२ II
यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् I
महादानानि सर्वाणि तपांसि च व्रतानि च I
निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् II २३ II
इदं कवचमज्ञात्वा भजेत् कालीं जगत्प्रसूम् I
शतलक्षप्रजप्तोSपि न मन्त्रः सिद्धिदायकः II २४ II
II इति श्रीब्रह्मवैवर्ते कालीकवचं संपूर्णम्।
जय श्री राधे


🌹सिद्धि-चण्डी महा-विद्या सहस्त्राक्षर मन्त्र--------------> वन्दे परागम-विद्यां, सिद्धि-चण्डीं संगिताम् । महा- सप्तशती-मन्त्र-स्वरुपां सर्व-सिद्धिदाम्। विनियोगः- ॐ अस्य सर्व-विज्ञान-महा- राज्ञी-सप्तशती रहस्याति-रहस्य- मयी-परा-शक्ति श्रीमदाद्या-भगव ती-सिद्धि-चण्डिका-सहस्त्राक्षरी-महा- विद्या-मन्त्रस्य श्रीमार्कण्डेय-सुमेधा ऋषि, गायत्र्यादि नाना-विधानि छन्दांसि, नव-कोटि-शक्ति-युक्ता-श्रीमदाद्या- भगवती-सिद्धि-चण्डी देवता, श्रीमदाद्या-भगवती-सिद्धि- चण्डी-प्रसादादखिलेष्टार्थे जपे विनियोगः। ऋष्यादि-न्यासः- श्रीमार्कण्डेय-सुमेधा ऋषिभ्यां नमः शिरसि, गायत्र्यादि नाना-विधानि छन्दोभ्यो नमः मुखे, नव-कोटि-शक्ति-य ुक्ता-श्रीमदाद्या-भगवती-सिद्धि- चण्डी देवतायै नमः हृदि, श्रीमदाद्या-भगव ती-सिद्धि-चण्डी-प्रसादादखिलेष्टार्थे जपे विनियोगाय नमः सर्वांगे। महा-विद्या-न्यासः- ॐ श्रीं नमः सहस्त्रारे। ॐ हें नमः भाले। क्लीं नमः नेत्र-युगले। ॐ ऐं नमः कर्ण-द्वये। ॐ सौं नमः नासा-पुट- द्वये। ॐ ॐ नमो मुखे। ह्रीं ॐ नमः कण्ठे। ॐ श्रीं नमो हृदये। ॐ ऐं नमो हस्त-युगे। ॐ क्लें नमः उदरे। ॐ सौं नमः कट्यां। ॐ ऐं नमो गुह्ये। ॐ क्लीं नमो जंघा-युगे। ॐ नमो जानु-द्वये। ॐ श्रीं नमः पादादि-सर्वांगे।। ॐ या माया मधु-कैटभ-प्रमथनी, या माहिषोन्मूलनी, या धूम्रेक्षण-चण्ड-मुण्ड-दलनी, या रक्त- बीजाशनी। शक्तिः शुम्भ-निशुम्भ-दैत्य-मथनी, या सिद्ध- लक्ष्मी परा, सा देवी नव-कोटि-मूर्ति-सहिता, मां पातु विश्वेश्वरी।। ॐ ऐं ह्रीं श्रीं ह्मौं श्रीं ह्रीं क्लौं ऐं सौं ॐ ह्रीं श्रीं ऐं क्लीं सौं ऐं क्लीं ह्रीं श्रीं जय जय महा-लक्ष्मि जगदाद्ये बीज-सुरासुर-त्रिभुवन-निदाने दयांकुरे सर्व-तेजो-रुपिणि महा-महा-महिमे महा-महा-रुपिणि महा-महा-माये महा-माया-स्वरुपिणि विरञ्चि-संस्तुते ! विधि-वरदे सच्चिदानन्दे विष्णु-देह-व्रते महा-मोहिनि मधु-कैटभ-जिह्वासिनि नित्य-वरदान-तत्परे ! महा-स्वाध्याय-वासिनि महा-महा-तेज्यधा रिणि ! सर्वाधारे सर्व-कारण-करणे अचिन्त्य-रुपे ! इन्द्रादि-निखिल- निर्जर-सेविते ! साम-गानं गायन्ति पूर्णोदय-कारिणि! विजये जयन्ति अपराजिते सर्व-सुन्दरि रक्तांशुके सूर्य-कोटि-शशांकेन्द्र-कोटि-सु शीतले अग्नि-कोटि-दहन-शीले यम-कोटि- क्रूरे वायु-कोटि-वहन-सुशीतले ! ॐ-कार-नाद-बिन्दु-रुपिणि निगमागम-मार्ग-दायिनि महिषासुर- निर्दलनि धूम्र-लोचन-वध-परायणे चण्ड-मुण्डादि-सिरच्छेदिनि रक्त-बीजादि-रुधिर-शोषणि रक्त-पान-प्रिये महा-योगिनि भूत-वैताल-भैरवादि-तुष्टि-विधायनि शुम्भ-निशुम्भ-शिरच्छेदिनि ! निखिला-सुर-बल-खादिनि त्रिदश-राज्य-दायिनि सर्व- स्त्री-रत्न-रुपिणि दिव्य-देह-निर्गुणे सगुणे सदसत्- रुप-धारिणि सुर-वरदे भक्त-त्राण-तत्परे। वर-वरदे सहस्त्राक्षरे अयुताक्षरे सप्त-कोटि-चामुण्डा-रुपिणि नव-कोटि-कात्यायनी-रुपे अनेक-लक्षालक्ष-स्वरुपे इन्द्राग्नि ब्रह्माणि रुद्राणि ईशानि भ्रामरि भीमे नारसिंहे ! त्रय-त्रिंशत्-कोटि-दैवते अनन्त-कोटि-ब्रह्माण्ड-नायिके चतुरशीति-मुनि-जन-संस्तुते ! सप्त-कोटि-मन्त्र- स्वरुपे महा-काले रात्रि-प्रकाशे कला-काष्ठादि-रुपिणि चतुर्दश-भुवन- भावाविकारिणि गरुड-गामिनि ! कों-कार हों-कार ह्रीं-कार श्रीं-कार दलेंकार जूँ-कार सौं-कार ऐं-कार क्लें-कार ह्रीं-कार ह्रौं-कार हौं-कार-नाना-बीज- कूट-निर्मित-शरीरे नाना-बीज-मन्त्र-राग- विराजते ! सकल-सुन्दरी-गण-सेवते करुणा-रस- कल्लोलिनि कल्प-वृक्षाधिष्ठिते चिन्ता-मणि-द्वी पेऽवस्थिते मणि-मन्दिर-निवासे ! चापिनि खडिगनि चक्रिणि गदिनि शंखिनि पद्मिनि निखिल-भेरवाधिपति-समस्त-योगिनी- परिवृते ! कालि कंकालि तोर-तोतले सु-तारे ज्वाला-मुखि छिन्न-मस्तके भुवनेश्वरि ! त्रिपुरे लोक-जननि विष्णु-वक्ष-स्थलालंकारिणि ! अजिते अमिते अमराधिपे अनूप-सरिते गर्भ-वासादि दुःखापहारिणि मुक्ति- क्षेमाधिषयनि शिवे शान्ति-कुमारि देवि ! सूक्त-दश-शताक्षरे चण्डि चामुण्डे महा-कालि महा-लक्ष्मि महा-सरस्वति त्रयी-विग्रहे ! प्रसीद- प्रसीद सर्व-मनोरथान् पूरय सर्वारिष्ट-विघ्नं छेदय- छेदय, सर्व-ग्रह-पीडा-ज्वरोग्र-भयं विध्वंसय-विध्वं सय, सर्व-त्रिभुवन-जातं वशय-वशय, मोक्ष-मार्गं दर्शय-दर्शय, ज्ञान-मार्गं प्रकाशय-प्रकाशय, अज्ञान-तमो नाशय-नाशय, धन- धान्यादि कुरु-कुरु, सर्व-कल्याणानि कल्पय-कल्पय, मां रक्ष-रक्ष, सर्वापद्भ्यो निस्तारय-निस्तारय। मम वज्र-शरीरं साधय-साधय, ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमोऽस्तु ते स्वाहा।। १॰ ॐ ऐं ह्रीं क्लीं नमो दैव्यै महा-देव्यै, शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै, नियताः प्रणताः स्म ताम्।। २॰ ॐ ऐं ह्रीं श्रीं सर्व-मंगल- मांगल्ये, शिवे सर्वार्थ-साधिके ! शरण्ये त्र्यम्बके गौरि ! नारायणि नमोऽस्तु ते ।। ३॰ सर्व-स्वरुपे सर्वेशे, सर्व-शक्ति-समन्विते ! भयेभ्यस्त्राहि नो देवि ! दुर्गे देवि ! नमोऽस्तु ते।। सिद्धि-चण्डी-महा-मन्त्रं, यः पठेत् प्रयतो नरः। सर्व- सिद्धिमवाप्नोति, सर्वत्र विजयी भवेत्।। संग्रामेषु जयेत् शत्रून्, मातंगं इव केसरी। वशयेत् सदा निखिलान्, विशेषेण महीपतीन्।। त्रिकालं यः पठेन्नित्यं, सर्वेश्वर्य-पुरःसरम्। तस्य नश्यन्ति विघ्नानि, ग्रह-पीडाश्च वारणम्।। पराभिचार-शमनं, तीव्र-दारिद्रय-नाशनं। सर्व-कल्याण- निलयं, देव्याः सन्तोष-कारकम्।। सहस्त्रावृत्तितस्तु, देवि ! मनोरथ-समृद्धिदम्। द्वि-सहस्त्रावृ त्तितस्तु, सर्व-संकट-नाशनम्।। त्रि-सहस्त्रावृत्तितस्तु, वशयेद् राज-योषितम्। अयुतं प्रपठेद् यस्तु, सर्वत्र चैवातन्द्रितः। स पश्येच्चण्डिकां साक्षात्, वरदान-कृतोद्यमाम्।। इदं रहस्यं परमं, गोपनीयं प्रयत्नतः। वाच्यं न कस्यचित् देवि ! विधानमस्थ सुन्दरि।। ।।श्रीसिद्धि-डामरे शिव-देवी-संवादे सहस्त्राक्षरं सिद्धि-चण्डी-महा-विद्योत्तमाम् सम्पूर्णम्।। इस मन्त्र के नियमित पाठ करने से पाठ-कर्ता की अभीष्ट सिद्धि प्राप्त होती है।। धनप्राप्ति के लिए हररोज ये पाठ करे धनलक्ष्मी स्तोत्र नमो कल्याणदायिके । महासम्पत्प्रदे देवि धनदायै नमोऽस्तुते॥ महाभोगप्रदे देवि महाकामप्रपूरिते । सुखमोक्षप्रदे देवि धनदायै नमोऽस्तुते॥ ब्रह्मरूपे सदानन्दे सच्चिदानन्दरूपिणी । धृतसिद्धिप्रदे देवि धनदायै नमोऽस्तुते॥ उद्यत्सूर्यप्रकाशाभे उद्यदादित्यमण्डले । शिवतत्वप्रदे देवि धनदायै नमोऽस्तुते॥ शिवरूपे शिवानन्दे कारणानन्दविग्रहे । विश्वसंहाररूपे च धनदायै नमोऽस्तुते॥ पञ्चतत्वस्वरूपे च पञ्चाचारसदारते । साधकाभीष्टदे देवि धनदायै नमोऽस्तुते॥श्रीं ॐ॥ ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका । समेताय श्री चन्द्रमौळीश्वर परब्रह्मणे नमः॥जय जय शङ्कर हर हर शङ्कर॥
जय श्री राधे
जय श्री राधे 

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता