Sri Ganesh श्री गणेश साधना

श्री गणपति अथर्वशीर्ष
।।ॐ श्री गणेशाय नमः ।।
यं नत्वा मुनयः सर्वे निर्विघ्नं  यान्ति  तत्पदम । गणेशोपनिषद्वेद्यं  तद्ब्रह्मैवास्मि सर्वगम ।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं  पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा@सस्तनूभिः ।व्यशेम देवहितं यदायुः  ।
स्वस्ति न इन्द्रो  वृद्धश्रवाः । स्वस्ति नः  पूषा  विश्ववेदाः  ।  स्वस्ति  नस्तार्क्ष्यो  अरिष्टनेमिः  । स्वस्ति  नो  वृहस्पतिर्दधातु  ।।
ॐ शान्तिः शान्तिः शान्तिः ।।

हरिः ॐ नमस्ते गणपतये । त्वमेव  प्रत्यक्षं  तत्वमसि  । त्वमेव केवलं  कर्तासि  ।  त्वमेव केवलं  धर्तासि  ।  त्वमेव  केवलं  हर्तासि  । त्वमेव  सर्वं खल्विदं  ब्रह्मासि  । त्वं  साक्षादात्मासि  नित्यम्  ।। 1 ।।
ऋतं  वच्मि  । सत्यं वच्मि  । अव त्वं  माम्  । अव वक्तारम्  । अव श्रोतारम्  ।।2 ।।
अव दातारम्  । अव धातारम्  ।   अवानूचानमव  शिष्यम्  । अव  पश्चात्तात्  । अव  पुरस्तात  ।  अवोत्तरात्तात्  ।  अव दक्षिणात्तात  । अव   चोर्ध्वात्तात्   । अवाधरात्ताय्  ।  सर्वतो  मां  पाहि पाहि  समन्तात्  ।। 3।।
त्वं  वाङ्मयस्त्वं  चिन्मयः  ।   त्वमानन्दमयस्त्वं  ब्रह्ममयः  ।  त्वं  सच्चिदानन्दाद्वितीयोऽसि  । त्वं  प्रत्यक्षं  ब्रह्मासि  । त्वं  ज्ञानमयो  विज्ञानमयोऽसि  ।।4 ।।
सर्व  जगदिदं  त्वत्तो जायते  । सर्वं  जगदिदं  त्वत्तस्तिष्ठति  ।  सर्वं जगदिदं त्वयि  लयमेष्यति  ।  सर्वं जगदिदं त्वयि  प्रत्येति  । त्वं  भूमिरापोऽनलोऽनिलो  नभः  । त्वं  चत्वारि  वाक्यपदानि  । । 5 ।।
त्वं  गुणत्रयातीतः  ।  त्वं   अवस्थात्रयातीतः  । त्वं  देहत्रयातीतः  । त्वं  कालत्रयातीतः  । त्वं  मूलाधारस्थितोऽसि  नित्यम्  । त्वं   शक्तित्रयात्मकः  । त्वां  योगिनो  ध्यायन्ति  नित्यम्  । त्वं  ब्रह्मा त्वं विष्णुस्त्वं  रूद्रस्तवमिन्द्रस्त्वमग्निस्त्वं  वायुस्त्वं  सूर्यस्त्वं  चन्द्रमास्त्वं  ब्रह्म भूर्भुवः स्वरोम्  ।।6 ।।
गणादिं  पूर्वमुच्चार्य  वर्णादिंस्तदनन्तरम्   ।  अनुस्वारः  परतरः  ।  अर्धेन्दुलसितम्  । तारेण  ऋद्धम्   ।  एतत्तव  मनुस्वरूपम्  ।  गकारः   पूर्वरूपम्  ।  अकारो  मध्यमरूपम्  ।  अनुस्वारश्चान्त्यरूपम्  आदः  सन्धानम्  ।  संहिता  सन्धिः  ।  सैषा  गणेशविद्या  ।  गणक ऋषिः  । निचृद्गायत्री  छन्दः  । श्रीमहागणपतिर्देवता  ।  ॐ गं  गणपतये  नमः  ।।7 ।।
एकदन्ताय  विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात्  ।।8।।
एकदन्तं  चतुर्हस्तं  पाशमङ्कुशधारिणम्  ।  रदं  च वरदं   हस्तैर्बिभ्राणं  मूषकध्वजम्  ।  रक्तं  लम्बोदरं   शूर्पकर्णकं  रक्तवाससम्  ।  रक्तगन्धानुलिप्ताङ्गं  रक्तपुष्पैः  सुपूजितम्  ।  भक्तानुकम्पिनं  देवं  जगत्कारणमच्युतम्  ।  आविर्भूतं  च   सृष्ट्यादौ  प्रकतेः  पुरूषात्परम्   ।  एवं  ध्यायति  यो  नित्यं  स योगी  योगिनां  वरः  ।। 9 ।।
नमो  व्रातपतये  नमो गणपतये नमः  प्रथमपतये  नमस्तेऽस्तु  लम्बोदराय  एकदन्ताय  विघ्नविनाशिने  शिवसुताय  श्रीवरदमूर्तये  नमः  ।।10।।
एतदथर्वशीर्षं  योऽधीते  ।  स  ब्रह्मभूयाय  कल्पते   । स  सर्वविघ्नैर्न  बाध्यते  । स सर्वतः  सुखमेधते   । स  पञ्चमहापापात्  प्रमुच्यते  ।   सायमधीयानो  दिवसकृतं पापं  नाशयति ।  प्रातरधीयानो   रात्रिकृतं  पापं   नाशयति  ।  सायं  प्रातः  प्रयुञ्जानः  पापोऽपापो  भवति  ।   धर्मार्थकाममोक्षं  च विन्दति  ।  इदमथर्वशीर्षमशिष्याय  न  देयम्  । यो  यदि  मोहाद्  दास्यति  । सहस्रावर्तनाद्यं  यं   काममधीते  ।  तं  तमनेन  साधयेत्  ।।11।।
अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति  ।  चयुर्थ्यामनश्नन्  जपति  । स विद्यावान्  भवति  । इत्यथर्वणवाक्यम्  ।  ब्रह्माद्याचरणं   विद्यान्न  बिभेति  कदाचनेति  । 12।
यो  दूर्वाङ्कुरैर्यजति  ।  स वैश्रवणोपमो  भवति  । यो  लाजैर्यजति  । स  यशोवान् भवति  । स मेधावान्  भवति  । यो  मोदकसहस्रेण  यजति  स  वाञ्छितफलमवाप्नोति  । यः  साज्य  समिद्भिर्यजति  ।  स सर्वं  लभते  स सर्वं  लभते  ।। 13।।
अष्टौ  ब्राह्मणान्  सम्यग  ग्राहयित्वा  ।  सूर्यवर्चस्वी  भवति  ।  सूर्यग्रहे  महानद्यां  प्रतिमासन्निधौ  वा  जप्त्वा   ।  सिद्धमन्त्रो  भवति  ।  महाविघ्नात्  प्रमुच्यते  ।  महादोषात्  प्रमुच्यते  ।  महापापात्  प्रमुच्यते  । महाप्रत्यवायात्  प्रमुच्यते  । स सर्वविद्भवति  स  सर्वविद्भवति । य एवं वेद ।  इत्युपनिषत्  ।।14।।
ॐ भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः  । स्थिरैरङ्गैस्तुष्टुवा@सस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति नः इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः  । स्वस्ति नो  वृहस्पतिऽ र्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ।।
☀️दुग्ध स्नान  -------       गोक्षीरधाम देवेश गोक्षीरेण मया कृतम्, स्रपनं देवदेवेश गृहाण परमेश्वर ।
☀️दधि ------- दध्रा चैव महादेव स्रपनं कार्यते मया  गृहाण च मया दत्तं सुप्रसन्नो भवाद्य वै  ।
☀️घृत -----  सर्पिषा च मया देव स्रपनं क्रियतेऽधुना  गृहाण श्रद्धया  दत्तं  तव प्रीत्यर्थ मेव च  ।
☀️मधु  ------   इदं मधुमया दत्तं तव तुष्टयर्थमेव च , गृहाण त्वं हि  देवेश मम शान्तिप्रदो भव  ।
☀️शर्करा -----  सितया देवदेवेश स्रपनं क्रियते मया, गृहाण श्रद्धया दत्तां सुप्रसन्नो भव प्रभो ।
☀️अर्ध्य ------'   अर्च्योऽसि त्वमुमाकान्त त्वर्ध्येणानेन वै प्रभो, गृहाण त्वं मया दत्तं सुप्रसन्नो भव शंकर ।
☀️पाद्य (चरण हेतु गुलाब )---  मया दत्तं तु ते पाद्यं पुष्पगन्धसमन्वितम्, गृहाण देवदेवेश प्रसन्नो वरदो भव ।
☀️आसन (कुश)-------  विष्टरं विष्टरेणैव मया दत्तं च वै प्रभो, शान्त्यर्थं तव देवेश वरदो भव मे सदा  ।
☀️आचमन --------  आचमनं मया दत्ता तव विश्वेश्वर प्रभो   ,परमेशान तुष्टो भव ममाद्य वै ।                                             
☀️यज्ञोपवीत ------    ब्रह्मग्रन्थि समायुक्तं ब्रह्मकर्म प्रवर्तकम्  , यज्ञोपवीतं  सौवर्णं मया दत्तं तव प्रभो ।
☀️वस्त्र-----    एतद वासो मया दत्तं सोत्तरीयं सुशोभनम्, गृहाण त्वं महादेव ममापुण्यप्रदो भव ।
☀️चन्दन ------   सुगन्धं चंदनं देव मया दत्तं तु ते प्रभो, भक्त्या परमया शम्भो सुगन्धं कुरु मां भव ।
☀️धूप ------'    धूपं विशिष्टं परमं सर्वौषधि विजृभितम्  , गृहाण परमेशान मम शान्त्यर्थ मेव च ।
☀️दीप --------   दीपं हि परम शम्भो घृतप्रज्वलितं मया  , आरार्तिक  प्रदानेन  मम तेजः प्रदो भव  ।।

☀️☀️पुरुषसूक्त
आवाहन/स्वागत -----ॐ सहस्रशीर्षा पुरूषः सहस्राक्षः सहस्रपात्  । स भूमि@  सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम्  ।।1।।
☀️आसन ---पुरुष एवेद@ सर्वं यद्भूतं यच्च भाव्यम्  । उतामृतत्वस्येशानो   यदन्नेनातिरोहति ।।2।।
☀️पाद्य --- एतावनस्य  महिमातो ज्यायाँश्च पुरूषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।3।।
☀️अर्ध्य -- त्रिपादूर्ध्व  उदैत्पुरुषः  पादोऽस्येहाभवत् पुनः ।  ततो विष्वङ् व्यक्रामत्साशनाशने  अभि  ।।4।।
☀️आचमनं ----  ततो  विराडजायत विराजो अधि पूरुषः ।   स जातो  अत्यरिच्यत  पश्चाद्भूमिमथो  पुरः  ।।5।।
☀️स्नान ----- तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्  । पशूंस्ताँश्चक्रे  वायव्यानारण्या  ग्राम्याश्च ये  ।।6।।
☀️वस्त्र --- तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे  । छन्दा@सि  जज्ञिरे  तस्माद्यजुस्तस्मादजायत ।।7।।
☀️यज्ञोपवीत ---- तस्मादस्वा  अजायन्त  ये के चोभयादयः । गावो ह जज्ञिरे  तस्मात्तस्माज्जाता  अजावयः ।।8।।
☀️गन्धं ------       तं यज्ञं बर्हिषि  प्रौक्षन्  पुरुषं  जातमग्रतः ।  तेन देवा अयजन्त  साध्या  ऋषयश्च ये  ।।9।।
☀️तुलसी ---------यत्पुरुषं  व्यदधुः  कतिधा   व्यकल्पयन्  । मुखं  किमस्यासीत्  कि  बाहू  किमूरू पादा उच्येते ।10।।
☀️धूप ---'   ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः  ।   ऊरु  तदस्य  यद्वैश्यः पद्भ्या@ शूद्रो अजायत  ।।11।।
☀️दीप ------------    चन्द्रमा मनसो  जातश्चक्षोः  सूर्यो अजायत  ।  श्रोत्राद्वायुश्च   प्राणश्च  मुखादग्निरजायत  ।।12।।
☀️नैवेद्यं ---------- नाभ्या आसीदन्तरिक्ष@  शीर्ष्णो  द्यौः  समवर्तत  ।पद्भयां  भूमिर्दिशः  श्रोत्रात्तथा  लोकाँ  अकल्पयन  ।13।।
☀️ताम्बूलं पूंगीफलं ------- यत्पुरुषेण  हविषा  देवा  यज्ञमतन्वत  ।   वसन्तोऽस्यासीदाज्यं  ग्रीष्म इध्मः  शरद्धविः ।।14।।
☀️आरती ---------  सप्तास्यासन्  परिधयस्त्रिः  सप्त समिधः  कृताः ।  देवा यद्यज्ञं  तन्वाना  अबध्नन् पुरूषं  पशुम् ।।15।।
☀️पुष्पांजलि ------   यज्ञेन यज्ञमयजन्त  देवास्तानि धर्माणि प्रथमान्यासन्  ।  ते ह नाकं महिमानः सचन्त  यत्र  पूर्वे  साध्याः  सन्ति देवाः  ।।16।।

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता