श्री देवी साधना

श्री देवी आदि शक्ति साधना ।
☀️तुलसी स्तोत्रं ☀️

ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनम् ।प्रसन्नां पद्मकहलावराभय चतुर्भुजाम् ।।
किरीटहार केयूर कुण्डलादिविभूषिताम् ।धवलांशुक संयुक्ता पद्मासन निषेदुषीम् ।।
तुलसीं पुष्पसारां च सतीं पूता मनोहराम् ।कृतपापेघ्मदाहाय ज्वलदग्निशिखोपमाम् ।।
पुष्पेषु तुलना यस्या नास्ति वेदेषु भाषितम् ।पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता ।।
तस्या मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ।मंजर्यां वसते रूद्रस्य तुलसी तेन पावनी ।।
शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी ।जीवनमुक्तां मुक्तिदां  च भजे तां हरिभक्तिदाम् ।।
यस्या देवास्तुला नास्ति विश्वेषु निखिलेषु च ।तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ।।
कृष्णजीवनरूपा या शश्वत्प्रियतमा सती ।तेन कृष्णजीवनीति मम रक्षतु जीवनम् ।।
वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी ।पुष्पसारां नंदनी च तुलसी कृष्ण जीवनी ।।
☀️श्री तुलसी
श्री गणेशाय नमः
ॐ अस्य श्री तुलसी कवचस्तोत्रमन्त्रस्य श्री महादेव ऋषिः अनुष्टुप् छन्दः ।श्री तुलसी देवता ।
मम ईप्सितकामनासिद्ध्यर्थं जपे विनियोगः ।
तुलसी श्रीमहादेवी नमः पङ्कजधारिणि ।शिरो मे तुलसी पातु भालं पातु यशस्विनी ।।1
दृशौ मे पद्मनयना श्रीसखी श्रवणे मम ।घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम ।।2
जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम ।स्कन्धौ कह्लारिणी पातु ह्रदयं विष्णुवल्लभा ।।3
पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी ।कटिं कुण्डलिनीं पातु उरू नारदवन्दिता ।।4
जननी जानुनी पातु जङ्घे सकलवन्दिता ।नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी ।।5
सङ्कटे विषमे दुर्गे भये वादे महाहवे ।नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा ।।6
☀️सीता ☀️( श्री सीतोपनिषद)
निमेषोन्मेषसृष्टिस्थितिसंहार-तिरोधानानुग्रहादि-सर्वशक्तिसामर्थ्यात्साक्षाच्छक्तिरितिगीयते ।।
☀️महालक्ष्मी कवच ☀️
श्री गणेशाय नमः ।
श्री गुरुरुवाच ।।
महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः ।।चतुर्दशसु लोकेशु रसस्यं ब्रह्मणोदितम् ।।
ब्रह्मोउवाच:-
शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।चाक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ।।1
घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी ।मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ।।2
स्कन्धौ मे जानकी भुजौ भार्गवनन्दिनी ।बाहु द्वौ द्रविणी पातु करौ हरिवराङ्गना ।।3
वक्षः पातु च श्रीर्देवी ह्रदयं हरि सुन्दरी ।कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ।।4
कटिं च पातु वाराही सक्थिनी देव देवता ।उरू नारायणी पातु जानुनी चन्द्रसोदरी ।।5
इंदिरा पातु जंघे मे पादौ भक्तनमस्कृता ।नखान तेजस्विनी पातु सर्वाङ्ग करुणामयी ।।6
☀️☀️श्रीअष्टलक्ष्मीमाला मंत्र:-☀️☀️
ॐ अस्य श्री अष्टलक्ष्मीमाला मन्त्रस्य भृगु ऋषिः अनुष्टुप् छन्दः महालक्ष्मीर्देवता- श्रीं बीजम् ह्रीं  शक्तिः  ऐं  कीलकम्
श्रीअष्टलक्ष्मीप्रसादसिद्वर्थे जपे विनियोगः ।
ॐ नमो भगवत्यै  लोकवशीकरमोहिन्यै ,
ॐ ईं  ऐं  क्षीं  , श्रीं  आदिलक्ष्मी,सन्तानलक्ष्मी, गजलक्ष्मी, धनलक्ष्मी,धान्यलक्ष्मी,विजयलक्ष्मी, वीरलक्ष्मी, ऐश्वर्यलक्ष्मी,
अष्टलक्ष्मी  इत्यादयः मम हृदये दृढतया स्थिता सर्वलोकवशीकराय,सर्वराजवशीकराय,सर्वजनवशीकराय, सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं जहि जहि, सर्वसौभाग्यं कुरू कुरू,ॐ नमो भगवत्यै श्रीमहालक्ष्म्यै ह्रीं  फट् स्वाहा ।।

☀️सिद्धिलक्ष्मीस्तोत्रम् ☀️

श्री गणेशाय नमः । 
ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः,श्री महाकालीमहालक्ष्मीमहासरस्वतीदेवताः  सिद्धिलक्ष्मीर्देवता, 
श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकम्    मम समस्त दुःखक्लेशपीऐडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं सर्व कार्यसिध्यर्थं  महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।
ॠष्यादिन्यास ।

ॐ हिरण्यगर्भं ऋषये नमः शिरसि।
अनुष्टुप छंदसे नमः मुखे।
महाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः हृदि।
ॐ श्रीं बीजाय नमः गुह्ये।
ॐ ह्रीं शक्तये नमः पादयो ।
ॐ क्लीं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वांगेषु।

करन्यास।
 ॐ सिद्धिलक्ष्म्यै  अङ्गुष्ठाभ्यां नमः ।
 ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । 
ॐ क्लीं अमृतानन्दायै  मध्यमाभ्यां नमः ।
 ॐ श्रीं दैत्यमालिन्यै  अनामिकाभ्यां नमः ।
 ॐ ह्रीं तं तेजःप्रकाशिन्यै  कनिष्ठिकाभ्यां नमः ।
 ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः ।

 एवं हृदयादिन्यासः ।
 ॐ ह्रीं  सिद्धिलक्ष्मी हृदयाय नमः । 
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
 ॐ क्लीं अमृतानन्दे शिखायै वौषट् । 
ॐ श्रीं दैत्यमालिनी कवचाय हुम् । 
ॐ ह्रीं  तं तेजःप्रकाशिनी नेत्रत्रयाय वौषट् । 
ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं माहेश्वरी फट् ॥
 
ॐ श्रीं ह्रीं क्लीं सिद्धलक्ष्म्यै नमः ।
तालत्रयं च दिग्बंधनं कुर्यात्।
अथ ध्यानम् ॥ 
ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।
 त्रिनेत्रां खड्ग  त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥
 पीताम्बरधरां देवीं नानालङ्कार भूषिताम् ।
 तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ २॥
स्तोत्रम् ।
 ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।
 विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणीम्  ॥ १॥
 ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।
 ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥ २॥
 तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।
 ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥ ३॥
 आकारब्रह्मरूपेण उकारं विष्णुमव्ययम् ।
मकारे पुरुषोऽव्यक्तो देवी प्रणवउच्यते ।। ४।।
 सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
 तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ५॥
 ॐकारपरमानन्दं क्रियते सुखसम्पदा ।
सिद्धिलक्ष्मि परालक्ष्मि(मोक्षलक्ष्मी) लक्ष्यलक्ष्मि (आद्य लक्ष्मी ) नमोऽस्तुते॥६॥
 सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्रयम्बकं गौरी नारायणीनमोस्तुते ।।७।।
 प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।
 तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ ८॥
 पञ्चमे विष्णुपत्नी च षष्ठे च कात्यायनी  तथा ।
 सप्तमे च वरारोहा अष्टमे वरदायिनी ( हरिवल्लभा) ॥ ९॥ 
नवमे खड्गत्रिशूला दशमे देवदेवता । 
एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका (हंसवाहिनी) ॥ १०॥
 एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।
 सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ ११॥
 एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।
 पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १२॥
 ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिताः ।
 जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १३॥
 अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।
 धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ 
 शाकिनीभूतवेतालसर्वव्याधिनिपातके । 
राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १४॥
 सभास्थाने श्मशाने च कारागेहारिबन्धने ।
 अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ 
 ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम् ।
 स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १५॥
 या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । 
शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ १६॥

 ॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥


☀️श्रीसूक्तं ☀️

ॐ हिरण्यवर्णां  हरिणीं  सुवर्णरजतस्रजाम्  । चन्द्रां  हिरण्यमयीं लक्ष्मीं जातवेदो म आवह  ।।1।।
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्   । यस्यां हिरण्यं विन्देयं  गामश्वं पुरुषानहम्  ।।2।।
अश्वपूर्वां रथमध्यां  हस्तिनादप्रबोधिनीम्  । श्रियं  देवीमुपह्वये श्रीर्मादेवीर्जुषताम्  ।।3।।
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्  । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।।4।।
चन्द्रां प्रभासां  यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे  नश्यतां त्वां वृणे  ।।5।।
आतित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ विल्वः ।तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः   ।।6।।
उपैतु  मां  देवसखः  कीर्तिश्च मणिना  सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं  ददातु  मे ।।7
क्षुत्पिपासामलां  ज्येष्ठामलक्ष्मीं नाशयाम्हम् । अभूतिमसमृद्धिं च सर्वां निर्गुण मे  गृहात्  ।।8।।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं  सर्वभूतानां तामिहोप ह्वये  श्रियम् ।।9।।
मनसः  काममाकूतिं वाचः  सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः  ।।10।।
कर्दमेन प्रजा भूता मयि सम्भव कर्दम  । श्रियं  वासय मे कुले  मातरं पद्ममालिनीम् ।।11।।
आपः सृजन्तु स्रिग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले ।।12।।
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो म आ वह ।।13।।
आर्द्रां यः करिणीं यष्टिं सुवर्णां  हेममालिनीम् । सूर्यां  हिरण्यमयीं लक्ष्मीं जातवेदो म आ वह ।।14।।
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्  । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ।।15।।
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ।।16।।

☀️हरिः ॐ तत्सत ☀️
☀️श्री कुञ्जिकास्तोत्रमंत्रस्य ☀️
ॐ अस्य श्री कुञ्जिकास्तोत्रमंत्रस्य सदाशिवॠषिः अनुष्टुप् छन्दः श्री त्रिगुणात्मिका देवता ॐ ऐं बीजम् ॐ ह्रीं शक्तिःॐ क्लीं कीलकम् मम सर्वाभीष्टसिद्धयर्थे जपे विनियोगः ।।
।।।।।श्री शिव उवाच ।।।।।
श्रृणु देवी प्रवक्ष्यामि कुञ्जिकास्तोत्र मुक्तमम् ।येन मंत्र प्रभावेण चण्डी जापः शुभो भवेत् ।।1।।
न कवचं नार्गलास्तोत्रं कीलकम् न रहस्यकम् ।न सूक्तं नापि वा ध्यानं न न्यासो न वार्चनम् ।।2।।
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।अति गुह्यतरं देवी देवनामपि दुर्लभम् ।।3।।
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वती ।मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।।4
पाठमात्रेण संसिद्धयेत् कुञ्जिकास्तोत्रमुक्तमम ।
ॐ श्रूं श्रूं श्रूं  शं फट्  ऐं ह्रीं क्लीं  ज्वल उज्वल प्रज्वल ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय श्रीं श्रीं श्रीं जूं सः आदय आदय स्वाहा ।।5।।
ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्वल   मंत्रं  प्रज्वल  हं सं लं क्षं फट् स्वाहा ।।6
नमस्ते रुद्ररूपायै  नमस्ते मधुमर्दिनी ,नमस्ते कैटभनाशिन्यै नमस्ते महिषार्दिनी ।नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरसूदिनी ,।।7
नमस्ते जाग्रते देवी जपे सिद्धं कुरुष्व मे ।ऐंकारी सृष्टिरूपिण्यै ह्रींकारी प्रतिपालिका ।।8
क्लींकारी कालरूपिण्यै बीजरूपे नमोऽस्तुते ।चामुण्डा चण्डरूपा च यैङ्कारी वरदायनी ।।9
विच्चे त्वभयदानित्यं नमस्ते मंत्ररूपिणी ।धां धीं धूं धूर्जटेः पत्नीं वां वीं वागीश्वरी तथा ।।10
क्रां क्रीं क्रूं कुञ्जिका देवी श्रां श्रीं श्रूं मे शुभं कुरु ।हूँ हूँ हूंकाररूपिण्यै ज्रां ज्रीं ज्रूं  भालनादिनी ।।11
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ।
ॐ अं कं चं टं तं पं सां विदूरां विमर्दय विमर्दय ।ह्रीं क्षां क्षीं स्त्रीं जीवय जीवय त्रोटय त्रोटय,जंभय जंभय दीपय दीपय मोचय मोचय ह्रूं फट् ज्रां वौषट् ऐं ह्रीं क्लीं रंजय रंजय,संजय संजय गुंजय गुंजय बंधय बंधय,भ्रां भ्रीं भ्रूं भैरवी भद्रे संकुच संकुच त्रोटय त्रोटय म्लीं स्वाहा ।।12।।
पां पीं पूं  पार्वती पूर्णां खां खीं खूं खेचरी तथा ।म्लां म्लीं म्लूं  मूलविस्तीर्णा कुञ्जिकास्तोत्रहेतवे ।।अभक्ताय न दातव्यं गोपितं रक्ष पार्वति ।विहीना कुञ्जिकादेव्या यस्तु शप्तसतीं पठेत् ।न तस्य जायते सिद्धिर्ह्यरणे रुदितं यथा ।।13
☀️श्री भद्रकाली कवच ☀️
श्री गणेशायनमः
नारद उवाच-
कवचं श्रोतुमिच्छामि तां च  विद्यां दशाक्षरीम् ।नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ।।1
नारायण उवाच-
श्रुणु नारद वक्ष्यामि महाविद्या दशाक्षरीम् ।गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ।।2
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् ।दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि ।।3
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा ।पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् ।।4
वभूव् सिद्धकवचोऽप्ययोध्यामाजगाम सः ।कृत्स्नां  हि पृथिवीं जिग्ये कवचस्य प्रसादतः ।।5
नारद उवाच-
श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा ।अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो ।।6
नारायण उवाच-
श्रुणु वक्ष्यामि विपेन्द्र कवचं परमाद्भुतम् ।नारायणेन यद्दत्तं कृपया शूलिने पुरा ।।7
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च ।तदेव शूलिना दत्तं पुरा दुर्वाससे मुने ।8
दुर्वाससा च यद्दत्तं सुचन्द्राय महात्मने ।अति गुह्यतरं तत्तवं सर्वमन्त्रोघविग्रहम् ।9
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् ।क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने ।।10
ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदाऽवतु ।क्लीं कालिके रक्ष रक्ष स्वाहा दन्तान सदाऽवतु ।।11
क्लीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम् ।ॐह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदाऽवतु।12
ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदाऽवतु ।ॐक्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम।
ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु ।ॐ क्लीं कालिकायै स्वाहा मम नाभिं सदाऽवतु ।14
ॐ ह्रीं कालिकायै स्वाहा मम पृष्ठं सदाऽवतु ।रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदाऽवतु ।।15
ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदाऽवतु ।ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं  मे सदाऽवतु ।।16
प्राच्यां पातु महाकाली चाग्नेयां रक्तदन्तिका ।दक्षिणे पातु चामुण्डा नैरृत्यां पातु कालिका ।।17
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका ।उत्तरे विकटास्या चाप्यैशान्यां साट्टहासिनी ।।18
पातूर्ध्वं लोलजिह्वा सा मायाद्या पात्वधः सदा ।जले स्थले चान्तरिक्षे पातु विश्र्वप्रसः सदा ।।19
.....ते कथितं वत्स सर्वमन्त्रोघविग्रहम् ।सर्वेषां कवचानां च सारभूतं परात्परम् ।।20
सप्तद्वीपेश्वरो राजा सुजन्द्रोऽस्य प्रसादतः ।कवचस्य प्रसादेन मान्धाता प्रथिवीपतिः ।।21
प्रचेता लोमशश्चैव यतः सिद्धो वभूव् ह ।यतो हि योगिनां श्रेष्ठः सौभरिः पिप्लायनः ।।22
यदि स्यात् सिद्ध कवचः सर्वसिद्धिश्वरो भवेत् ।
महादानानि सर्वाणि तपांस्येव व्रतानि च ।निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ।23
इदं कवचमज्ञात्वा भजेत्काली जगत्प्रसूतम् ।शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।।24

                                                   (ब्रह्मवैवर्त पुराण)
☀️श्री गणेशाय नमः ☀️
☀️श्री देवीखड्गमाला मंत्र ☀️
ह्रींङ्काराननगर्भितानलशिखां सौः क्लींङ्कलां बिभ्रतीं , सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्वलाम् ।
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां  , ,त्वां गौरी त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ।
अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य,उपस्थेन्द्रियाधिष्ठायी वरूणादित्य ऋषिः देवी गायत्री छन्दः सात्विक ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री ललिता भट्टारिका देवता,
ऐं बीजम् क्लीं शक्तिः, सौः कीलकम् मम खड्गसिद्ध्यर्थे जपे विनियोगः ।
☀️☀️मूलमन्त्रेण षडङ्गन्यास कुर्यात ।☀️☀️
☀️ध्यानं☀️
तादृशं खड्गमाप्नोति येन  हस्तस्थितेनवै अष्टादशमहाद्वीपसम्राङ्भोक्ताभविष्यति ।
आरक्ताभांत्रिनेत्रामरूणिमवसनां रत्नताटङ्करम्यां हस्ताम्भोजैस्सपाशाङ्कुश- मदनधनुस्सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षो रूहकलशलुठत्तारहारोज्ज्वलाङ्गी ध्यायेदम्भोरूहस्थामरूणिमवसनामीश्वरीमीश्वराणाम् ।।
लमित्यादिपञ्च पूजां कुर्यात, यथाशक्ति मूलमंत्रं जपेत् ।
लं  पृथिवी तत्तवात्मिकायै गंधं परिकल्पयामि । नमः
हं-आकाशत्मिकं  पुष्पं परिकल्पयामि ।नमः
यं- वायुतत्तवात्मिकायै धूपं परिकल्पयामि ।नमः
रं-तेजस्तत्तवात्मिकायै दीपं परिकल्पयामि ।नमः
वं-अमृततत्तवात्मिकायै अमृतनैवेद्यं परिकल्पयामि। नमः ।
सं- सर्वतत्तवात्मिकायै ताम्बूलादिसर्वोपचारान् परिकल्पयामि ।नमः ।
न्यासाङ्गदेवताः
-ॐ ऐं ह्रीं श्रीं ॐ नमः त्रिपुरसुन्दरि  ह्रदयदेवि, शिरोदेवि, शिखादेवि,कवचदेवि, नेत्रदेवि, अस्त्रदेवि ,
तिथिनित्या देवता-
कामेश्वरी, भगमालिनी, नित्यक्लिन्ने, भेरूण्डे, वह्निवासिनी ,महावज्रेश्वरि, शिवदूति, त्वरिते, कुलसुन्दरि, नित्ये, नीलपताके, विजये, सर्वमङ्गले,ज्वालामालिनि, चित्रे, महानित्ये,
दिव्यौघगुरवः-
परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयी, उड्डीशमयि, चर्यानाथमयि , लोपामुद्रामयि, मय्यअगस्तमयि,
सिद्धौघगुरवः-
कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,
मानवौघगुरवः-
विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि, कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,
श्रीचक्र प्रथमावरणदेवताः-
अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे, इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि, वैष्णवि, वाराहि, माहेन्द्रि, चामुण्डे, महालक्ष्मि, सर्वसङ्क्षोभिणि, सर्वविद्राविणी, सर्वोन्मादिनी, सर्वमहाङ्कुशे, सर्वखेचरी, सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन चक्रस्वामिनी, प्रकटयोगिनी,
श्रीचक्र द्वितीयावरण देवता:-
कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि, स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि , चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि , नामाकर्षिणि,बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि, सर्वाशापरिपूरकचक्रस्वामिनि , गुप्तयोगिनि ,
श्रीचक्र तृतीयावरण देवता:-
अनङ्गकुसमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे, अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि, सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,
श्रीचक्र चतुर्थावरण देवता :-
सर्वसङ्क्षोभिणि , सर्वविद्राविनि, सर्वाकर्षिणि, सर्वह्लादिनि, सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि, सर्ववशङ्करि, सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके,  सर्वसम्पत्तिपूरिणि, सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि, सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,
श्रीचक्र पञ्चमावरण देवता:-
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि, सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचिनि, सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
श्रीचक्र षष्ठावरण देवता:-
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि, सर्वव्याधिविनाशिनि, सर्वाधार स्वरूपे, सर्वपापहरे, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,  सर्वरक्षाकर चक्रस्वामिनी, निगर्भयोगिनि,
श्रीचक्र  सप्तावरण देवता:-
वशिनि ,  कामेश्वरि , मोदिनि, विमले, अरूणे, जयिनि, सर्वेश्वरि, कौलिनि  सर्वरोगहरचक्रस्वामिनि, रहस्ययोगिनि,
श्रीचक्र  अष्टमावरणदेवता:-
बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि , महाकामेश्वरि, महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,
श्रीचक्र नवमावरण देवता:-
श्री  श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि, परापरातिरहस्ययोगिनि,
श्री नवचक्रेश्वरी नामानि :-
त्रिपुरे , त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि, त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब, महात्रिपुरसुन्दरि,
श्रीदेवीविशेषाणिनमस्कारनवाक्षरीच:-
महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः स्वाहा ।।  श्रीं  ह्रीं  ऐं  ओं  श्रीं  ।                                                     
।        ॐ ऐं  ह्रीं श्रीं ॐ नमस्त्रिपुर-सुन्दरि  ह्रदयदेवि  शिरोदेवि  शिखादेवि  कवचदेवि  नेत्रदेव्यस्त्रदेवि  कामेश्वरि भगमालिनी नित्यक्लिन्ने भेरूण्डे  वह्निवासिनी  महावज्रेश्वरि शिवदूति त्वरिते  कुलसुन्दरि  नीलपताके  विजये  सर्वमंगले  ज्वालामालिनि  चित्रे महानित्ये  परमेश्वर परमेश्वरी मित्रेशमयि षष्ठीशमयि उड्डीशमयि चर्यानाथमयि  लोपामुद्रामयि अगस्तमयि कालतापनमयि  धर्माचार्यमयि मुक्तकेशीश्वरमयि  दीपकलानाथमयि विष्णुदेवमयि  प्रभाकरदेवमयि  तेजोदेवमयि  मनोजदेवमयि कल्याणदेवमयि रत्नदेवमयि  वासुदेवमयि   श्रीरामानन्दमयि  अणिमासिद्धे  महिमासिद्धे  ईशित्वसिद्धे  वशित्वसिद्धे  प्राकाम्यसिद्धे  भुक्तिसिद्धे इच्छासिद्धे  प्राप्तिसिद्धे  सर्वकामसिद्धे  ब्राह्मि  माहेश्वरि  कौमारि  वैष्णवि  वाराहि  माहेन्द्रि  चामुण्डे  महालक्ष्मि  सर्वसंक्षोभिणि   सर्वविद्राविणि  सर्वाकर्षिणि  सर्ववशङ्करि  सर्वोन्मादिनी  सर्वमहाङ्कुशे   सर्वखेचरी  सर्वबीजे  सर्वयोने  सर्वत्रिखण्डे  त्रैलोक्यमोहनचक्र स्वामिनि   प्रकटयोगिनी  कामाकर्षिणि  बुद्ध्याकर्षिणि   अहंकाराकर्षिणी  शब्दाकर्षिणि  स्पर्शाकर्षिणि  रूपाकर्षिणि   रसाकर्षिणि   गन्धाकर्षिणि   चित्ताकर्षिणि   धैर्याकर्षिणि   स्मृत्याकर्षिणि   नामाकर्षिणि   बीजाकर्षिणि  आत्माकर्षिणि  अमृताकर्षिणि  शरीराकर्षिणि  शर्वाशापरिपूरकचक्रस्वामिनि  गुप्तयोगिनि  अनंगन्यंग-कुसुमे- अनंग   मेखले-अनंग   मदने- अनंग    मदनातुरे-  अनंग    रेखे-  अनंग    वेगिन्य- अनंगांकुशे-अनंग- मालिनी   सर्वसंक्षोभण चक्र-स्वामिनी  गुप्ततर -योगिनि  सर्व -संक्षोभिणी  सर्व- विद्राविणी   सर्वाकर्षिणि  सर्व-आह्-लादिनी  सर्वसम्मोहिनि   सर्वस्तम्भिनि  सर्व-जृम्भिणि  सर्व-वशंकरि  सर्वरंजिनि  सर्वोन्मादिनि  सर्वार्थसाधिनि   सर्व-सम्पत्तिपूरिणि  सर्वमन्त्रमयि  सर्वद्वन्द्वक्षयङ्करि  सर्वसौभाग्यदायक चक्रस्वामिनि  सम्प्रदाययोगिनि  सर्वसिद्धिप्रदे  सर्वसम्पत्प्रदे सर्व-प्रियंकरि  सर्व-मंगलकारिणि  सर्व-कामप्रदे  सर्व-दुखः-विमोचिनि  सर्व-मृत्यु-प्रशमनि   सर्व-विघ्न-निवारिणि  सर्वांगसुन्दरि  सर्व-सौभाग्यदायिनि   सर्वार्थ-साधक-चक्र-स्वामिनि  कुलोत्तीर्ण-योगिनि   सर्वज्ञे  सर्वशक्ते  सर्वैश्वर्यप्रदे  सर्वज्ञानमयि  सर्वव्याधिविनाशिनि सर्वाधार स्वरूपे   सर्व- पापहरे   सर्वानन्दमयि  सर्वरक्षास्वरूपिणि  सर्वेप्सितप्रदे  सर्वरक्षाकरचक्रस्वामिनि  निगर्भयोगिनि  वशिनि  कामेश्वरि मोदिनि  विमले अरूणे  जयिनि  सर्वेश्वरि कौलिनि  सर्वरोगहरचक्रस्वामिनि  रहस्ययोगिनि वाणिनि  चापिनि  पाशिन्य-अंकुशिनि  महाकामेश्वरि  महावज्रेश्वरि  महाभगमालिनि   महाश्रीसुन्दरि  सर्वसिद्धिप्रद-चक्र-स्वामिन्यति   रहस्ययोगिनि  श्री श्री  महाभट्टारिके  सर्वानन्दमय चक्र स्वामिनि  परापर  रहस्ययोगिनि  त्रिपुरे  त्रिपुरेशि त्रिपुरसुन्दरि  त्रिपुर वासिनि त्रिपुरा श्रीस्त्रिपुर-मालिनि  त्रिपुरासिद्धे  त्रिपुराम्ब  महात्रिपुरसुन्दरि  महामहेश्वरि महामहाराज्ञि  महामहाशक्ते महामहागुप्ते महामहाज्ञप्ते महामहानन्दे  महामहाशये  महा-महा-श्रीचक्र-नगर-साम्राज्ञि  नमस्ते नमस्ते नमः स्वाहा ।श्रीं ह्रीं ऐंओं श्रीं  ।
परदेवतार्पणमस्तु ।
ॐ ऐं ह्रीं श्रीं  समस्त प्रकटगुप्त गुप्ततर सम्प्रदाय कुल कौल निगर्भ रहस्याति  रहस्य परापर योगिनि  श्रीविद्या  राज  राजेश्वरि   श्री  पादुकां पूजयामि  नमः  ।
फलश्रुतिः-    एषा विद्या महासिद्धिदायिनि स्मृतिमात्रतः ।।
☀️☀️☀️श्रीदेव्युपनिषद
☀️☀️☀️श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति  त्रैपदं  ब्रह्मचैयन्यं  रामचन्द्रपदं  भजे  ।।☀️☀️☀️

ॐ भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः  ।स्थिरैरङ्गैस्तुष्टुवा@सस्तनूभिः-व्यशेम  देवहितं यदायुः  ।।
स्वस्ति न इन्द्रो वृद्धश्रवाः  स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।स्वस्ति नो वृहस्पति र्दधातु  ।।
ॐ  शान्तिः शान्तिः शान्तिः ।।
हरि:ॐ ।।
सर्वे  वै  देवा  देवीमुपतस्थुः  । कासि त्वं  महादेविति ।।1।
।साब्रवीत    --- अहं   ब्रह्मस्वरूपिणी  ।  मत्तः  प्रकृति-पुरूषात्मकं  जगच्शून्यं  चाशून्यं  च  ।।2।।
अहमानन्दानानन्दौ  । अहं  विज्ञानाविज्ञाने  । अहं  ब्रह्माब्रह्मणी  वेदितव्ये  । अहं पञ्चभूतान्यपञ्चभूतानि  । अहमखिलं  जगत्  ।।3।।
वेदोऽहमवेदोऽहम्   ।  विद्याहमविद्याहम्  । अजाहमनजाहम्  । अधश्चोर्ध्वं  च  तिर्यक्चाहम्  ।।4।।
अहं रूद्रेभिर्वसुभिश्चरामि । अहमादित्यैरूत  विश्वदेवैः अहं   मित्रावरुणावुभौ   बिभर्मि  । अहमिन्द्राग्नी  अहम-श्विनावुभौ ।।5।।
अहं  सोमं  त्वष्टारं   पूषणं  भगं  दधामि  । अहं  विष्णुमुरूक्रमं  ब्रह्माणमुत  प्रजापतिं  दधामि  ।।6।।
अहं  दधामि  द्रविणं  हविष्मते  सुप्राव्ये  यजमानाय  सुन्वते  ।  अहं  राष्ट्री  सङ्गमनी  वसूनां  चिकितुषी  प्रथमा  यज्ञियानाम्  । अहं  सुवे  पितरमस्य  मूर्धन्मम  योनिरप्स्वन्तः  समुद्रे   । य एवं वेद  । स दैवीं  सम्पदमाप्नोति  ।।7।।
ते देवा  अब्रुवन्  -----
नमो देव्यै  महादेव्यै  शिवायै  सततं  नमः  । नमः  प्रकत्यै  भद्रायै  नियताः  प्रणताः  स्म ताम्  ।।8
तामग्निवर्णां  तपसा  ज्वलन्तीं  वैरोचनीं  कर्मफलेषु  जुष्टाम्  । दुर्गां  देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्ये ते नमः ।।9।।
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः  पशवो वदन्ति  । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप  सुष्टुतैतु ।।10।।
कालरात्रीं  ब्रह्मस्तुतां वैष्णवीं  स्कन्दमातरम्  । सरस्वतीमदितं  दक्षदुहितरं  नमामः  पावनां शिवाम् ।।11।।
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि  तन्नो देवी प्रचोदयात् ।।12।।
अदितिर्ह्यजनिष्ट  दक्ष या दुहिता तव  । तां  देवा अन्वजायन्त  भद्रा  अमृतबन्धवः  ।।13।।
कामो योनिः कमला वज्रपाणि-र्गुहा हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा  सकला मायया च  पुरूच्यैषा  विश्वमातादिविद्योम्  ।14।।
एषाऽऽत्मशक्तिः  । एषा विश्वमोहिनी  । पाशाङ्कुशधनुर्बाणधरा  ।एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति  ।।15।।
नमस्ते अस्तु भगवति मातरस्मान पाहि सर्वतः ।।16।।
सैषाष्टौ  वसवः । सैषैकादश रूद्राः।  सैषा द्वादशादित्याः । सैषा विश्वेदेवाः  सोमपा असोमपाश्च । सैषा  यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा ब्रह्मविष्णुरूद्ररूपिणी । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहनक्षत्रज्योतींषि । कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।।  पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ।।17।।
वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितम्  देव्या बीजम् सर्वार्थसाधकम् ।।18।।
एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ।ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ।।19।।
वाङमाया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् ।सूर्योऽवामश्रोत्रबिन्दुसंयुक्तष्टात्तृतीयकः ।
नारायणेन सम्मिश्रो स्यान्महदानन्ददायकः ।।20।।
हृत्पुण्डरीकमध्यस्थां  प्रातःसूर्यसमप्रभाम् ।पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् ।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां  भजे ।।21।।
 नमामि त्वां महादेवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ।।22।।
यस्याः स्वरूपं ब्रह्मादयो न  जानन्ति  तस्मादुच्यते  अज्ञेया । यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता  । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते  अलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते  तस्मादुच्यते एका । एकैव विश्वरूपिणी  तस्मादुच्यते नैका  । अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ।।23।।
मन्त्राणां मात्रका देवी शब्दानां ज्ञानरूपिणी ।ज्ञानानां  चिन्मयातीता  शून्यानां  शून्यसाक्षिणी ।
यस्याः  परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।।24।।
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि  भवभीतोऽहं  संसारार्णवतारिणीम् ।।25।।
इदमथर्वशीर्षं  योऽधीते स पञ्चाथर्वशीर्षजपफलमाप्नोति । इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयतिशतलक्षं  प्रजप्त्वापि  सोऽर्चांसिद्धिं न विन्दति । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः । दशवारं पठेद्  यस्तु सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति महादेव्याः प्रसादतः ।।26।।
सायमधीयानो दिवसकृतंपापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति ।सायं प्रातः  प्रयुञ्जानो अपापो भवति । निशीथे तुरीयसन्ध्यायां  जप्त्वा  वाक् सिद्धिर्भवति । नूतनायां  प्रतिमायां  जप्त्वा देवतासांनिध्यं भवति । प्राणप्रतिष्ठायां  जप्त्वा प्राणानां  प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसंनिधौ  जप्त्वा महामृत्युं तरति । स महामृत्युं तरति  य एवं वेद ।
इत्युपनिषत् ।।
।।।हरिः ॐ तत्सत ।।।

☀️गायत्री 68 मंत्र

1. ॐ परबृह्मणे विद्महे परम गुरुदेवाय धीमहि तन्नो गुरुः प्रचोदयात् ।।
2.ॐ मंत्रराजाय विद्महे श्री वरप्रदाय धीमहि तन्नो श्री राम मंत्रः प्रचोदयात् ।।
3. ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नो चक्रः प्रचोदयात् ।।
4.ॐ  पांञ्चजन्याय विद्महे पावमानाय धीमहि तन्नो शंखः प्रचोदयात् ।।
5.ॐ परमेश्वराय विद्महे यज्ञेश्वराय धीमहि तन्नो यज्ञःप्रचोदयात् ।।
6. ॐ लक्ष्मीनारायणाय विद्महे परबृह्मणे धीमहि तन्नो  परमात्मा प्रचोदयात् ।।
7. ॐ  राम दूताय विद्महे वायुपुत्राय धीमहि तन्नो हनुमान प्रचोदयात् ।।
8. ॐ दशरथाय विद्महे । सीताबल्लभाय धीमहि तन्नो  रामः प्रचोदयात् ।।
9. ॐ जनकनन्दिन्यै विद्महे राम प्रियाय धीमहि तन्नो सीता प्रचोदयात् ।।
10.ॐ  महासायक विद्महे  परबृम्ह  संशिते धीमहि तन्नो रामवाणः प्रचोदयात् ।।
11. ॐ महाचापाय विद्महे महाविद्युताय धीमहि तन्नो  शारंगः  प्रचोदयात् ।।
12.ॐ कौमुदाय विद्महे  महाविद्युताय धीमहि तन्नो गदाः प्रचोदयात् ।।
14. ॐ पद्माय विद्महे  हरिप्रियाय धीमहि तन्नो कमला प्रचोदयात् ।।
15. ॐ तत्पुरूषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ।।
16.ॐ  श्री तुलस्यै विद्महे विष्णु प्रियाय धीमहि तन्नो  वृन्दा प्रचोदयात् ।।
17.ॐ परमेश्वराय विद्महे परतत्वाय धीमहि तन्नो  ब्रम्ह प्रचोदयात् ।।
18.ॐ भूतग्रामाय विद्महे चतुर्विधाय धीमहि तन्नो  ब्रह्म प्रचोदयात् ।।
19.ॐ वाग्यदेव्यै  विद्महे कामराजाय धीमहि तन्नो देवी प्रचोदयात् ।।
20.ॐ महासरस्वत्यै विद्महे ब्रह्मपुत्रे धीमहि तन्नो सरस्वत्यै प्रचोदयात् ।।
21.ॐ तत्पुरूषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।।
22.ॐ महेशाय विद्महे महादेवाय धीमहि तन्नो शिवः प्रचोदयात् ।।
23.ॐ पशुपाशाय विद्महे विश्वकर्मणे धीमहि तन्नो जीवः प्रचोदयात् ।।
24. ॐ गिरिजाय विद्महे शिवप्रियायै धीमहि तन्नो गौरी प्रचोदयात् ।।
25.ॐ शुभगायै विद्महे काममालिन्यै धीमहि तन्नो गौरी प्रचोदयात् ।।
26.ॐ त्वरिताविद्या विद्महे तूर्णविद्या च धीमहि तन्नो  देवी प्रचोदयात् ।।
27.ॐ महाशूलिन्यै विद्महे महादुर्गायै धीमहि तन्नो  भगवती प्रचोदयात् ।।
28.ॐ भद्रकाल्यै च विद्महे सर्वसिद्धिं च धीमहि सा नो देवी प्रचोदयात् ।।
29.ॐ चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् ।।
30.ॐ कात्यायनी च विद्महे कन्याकुमारी च धीमहि तन्नो दुर्गा प्रचोदयात् ।।
31.ॐ आद्यायै च विद्महे परमेश्वर्यै च धीमहि तन्नो  शक्तिः प्रचोदयात् ।।
32.ॐ सर्वचैतन्यरूपां तामाद्यां विद्या च धीमहि बुद्धिः या नः प्रचोदयात् ।।
33.ॐ  भूर्लक्ष्मी भुर्वलक्ष्मी सुवः कालकर्णी तन्नो महालक्ष्मी प्रचोदयात् ।।
34.ॐ क्लीं त्रिपुरा देवी विद्महे कामेश्वरी धीमहि तन्नो क्लिन्ने प्रचोदयात् ।।
35.ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो  देवी प्रचोदयात् ।।
36.ॐ समुद्धृतायै विद्महे विष्णुनैकेन धीमहि तन्नो राधा प्रचोदयात् ।।
37.ॐ कृष्णाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ।।
38.ॐ तत्पुरूषाय विद्महे नारायणाय धीमहि तन्नो  विष्णुः प्रचोदयात् ।।
39.ॐ त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः प्रचोदयात् ।।
40.ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ।।
41.ॐ महालक्ष्मै विद्महे विष्णुप्रियायै धीमहि तन्नो  लक्ष्मीः प्रचोदयात् ।।
42.ॐ गोपालाय विद्महे गोपीजनबल्लभाय धीमहि तन्नो गोपालः प्रचोदयात् ।।
43.ॐ देवकीनन्दनाय विद्महे वासुदेवाय धीमहि तन्नो कृष्णः प्रचोदयात् ।।
44.ॐ बृशभानुजाय विद्महे कृष्णप्रियाय धीमहि तन्नो राधा प्रचोदयात् ।।
45.ॐ परमहंसाय विद्महे महाहंसाय धीमहि तन्नो  हंसः प्रचोदयात् ।।
46.ॐ ञंजनीसुताय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत प्रचोदयात् ।।
47.ॐ दशरथाय विद्महे उर्मिला प्रियाय धीमहि तन्नो  लक्ष्मण प्रचोदयात् ।।
48.ॐ वागीश्वराय विद्महे हयग्रीवाय धीमहि तन्नो  हयः प्रचोदयात् ।।
49.ॐ उग्रनरसिंहाय विद्महे वज्रनखाय धीमहि तन्नो  नृसिंहः प्रचोदयात् ।।
50.ॐ तत्पुरूषाय विद्महे स्वर्णपक्षाय धीमहि तन्नो गरुणः प्रचोदयात् ।।
51.ॐ यामदग्नाय विद्महे महावीराय धीमहि तन्नो परशुराम प्रचोदयात् ।।
52.ॐ ज्योतिरादित्य विद्महे विश्वभावाय धीमहि तन्नो सूर्यः प्रचोदयात् ।।
53.ॐ क्षीरपुत्राय विद्महे अमृततत्वाय धीमहि तन्नो चन्द्रः प्रचोदयात् ।।
54.ॐ पृथ्वीदेव्यै विद्महे सहस्रमूर्तयै च धीमहि तन्नो पृथ्वीः प्रचोदयात् ।।
55.ॐ धनुर्धरायै विद्महे सर्वसिद्धै च धीमहि तन्नो  धरा प्रचोदयात् ।।
56.ॐ जलविम्बाय विद्महे नीलपुरुषाय च धीमहि तन्नो अम्बुः प्रचोदयात् ।।
57.ॐ महाज्वालाय विद्महे अग्नि देवाय धीमहि तन्नो अग्निः प्रचोदयात् ।।
58.ॐ पवनपुरुषाय विद्महे सहस्रमूर्तये च धीमहि तन्नो वायुः प्रचोदयात् ।।
59.ॐ आकाशाय विद्महे नमो देवा धीमहि तन्नो गगनं प्रचोदयात् ।।
60.ॐ  ज्योतिरादित्य विद्महे सहस्त्रकिरणाय धीमहि तन्नो सूर्यः प्रचोदयात् ।।
61.ॐ भू र्भुवः स्वः तत्सवितुरवरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।।
62.ॐ  कामदेव्यै च विद्महे अनंगपत्न्यै च धीमहि तन्नो रति प्रचोदयात् ।।......
63.ॐ.कामरूपाय विद्महे अच्युतशक्तयै च धीमहि तन्नो मोहिनी प्रचोदयात् ।।...
64.ॐ .ॐ महासिद्धत्रिदेवाय विद्महे अनुसुइया पुत्राय च धीमहि तन्नो दत्तात्रेय प्रचोदयात् ।। ...
65.ॐ सुदर्शनाय विद्महे ज्वलाचक्राय धीमहि तन्नःचक्रः प्रचोदयात् ।।
66.ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात ॐ स्वः र्भुवः भूः ॐ सः जूं हौं ॐ ।।
67. ॐ भूर्भुवः स्वः ॐ तत्सवितुरवरेण्यं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं भर्गो देवस्य धीमहि ऊर्वारुकमिवबन्धनान्  धियो यो नः प्रचोदयात् मृत्योर्मुक्षीय मामृतात ॐ स्वः र्भुवः भूः ॐ ।
68. ॐ तत्सवितुरवरेण्यं भर्गो देवस्य धीमहि ।धियो यो नः प्रचोदयात् ।ॐ जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः ।स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः । त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात स्वाहा ।
( शताक्षरागायत्री)
●●●●●●●●●●●●●●●●●●●●


☀️भक्ति योग के षोडष अंग ।(षोड़शाॅग योग)
भवन्ति मन्त्रयोगस्य षोडशाङ्गानि निश्चितम् ।
यथा सुधांशोर्जायन्ते कला षोडस शोभगः ।।1
भक्ति शुद्धिश्र्चासनं च पञ्चाङ्गस्यामि सेवनम् ।
आचारधारणे दिव्यदेश सेवनमित्यपि ।2।
प्राण क्रिया तथा मुद्रा तर्पणं हवनं बलिः ।
योगी जपस्तथा ध्यानं समाधिश्चेति षोडस ।3।

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता