Posts

कायाकल्प

।।सुप्रभात ।।                               ।।ॐतत्सत।। प्रामाणिक संग्रहणीय लेख/ दिव्य महौषधि सोमलता,सोमवल्ली - ब्रह्मादयोसृजन्पूर्वममृतं सोमसंज्ञितम्। जरामृत्युविनाशाय विधानं तस्य वक्ष्यते।। ब्रह्मादिक देवताओं ने पूर्व (सृष्टि के आदि) काल में सोमलता नामक अमृत तुल्य औषधि को जो जरा (वृद्धता)और मृत्यु के नाश करने के लिए उत्पादन किया है उसी को आज में कहता हूं। यह सोमलता नाम की महाऔषधि मनुष्य की स्वभावजन्य व्याधियों (क्षुधा, तृष्णा, निद्रा, जरा ,मृत्यु आदि ) के प्रतिषेधरुप अर्थात नाश के लिए है। सोमलता के भेद- सोमलता नामक महा औषधि एक ही होती है परंतु स्थान, नाम ,आकृति, वीर्यादिक भेद से यह 24 तरह की पाई जाती है। इसका वर्गीकरण प्राचीन ऋषियों ने गायत्री के 24 अक्षरों के आधार पर ही किया है। १. अंशुमान २. मुंजवान ३. चंद्रसोम४. रजतप्रभ ५. दूर्वासोम ६. कनीयान ७.अंशवान ८.स्वयंप्रभ ९.महासोम १०.गरुणाहृत ११.श्वेतक्ष,१२.कनकप्रभ १३.प्रतानवान १४.तालवृन्त १५.करवीर १६.गायत्र १७.त्रैष्टुभ १८.पांक्त १९.जागत २०.शांकर २१.अग्निष्टोम २२.रैवत २३.यथोक्त २४.उडुपति। इस औषधि के संबंध में आपको बता दूं यह औष

श्री रामानंद गणेश आश्रम रसूलपुर

Image
श्री गणेश मंदिर ग्रा म रसूलपुर तहसील त्योंदा जिला विदिशा मध्य प्रदेश भारत में श्री गणेश कुटी व रामानंद आनंद आश्रम 

श्रद्धा भक्ति आश्रम ज्ञानलोक कालोनी कनखल हरिद्वार उत्तराखंड

Image
श्रद्धा भक्ति आश्रम  Gyan Lok Colony, कनखल, Haridwar, उत्तराखण्ड 249408 जय श्री राधे श्रद्धा भक्ति आश्रम गुलाब बाग, Gyan Lok Colony, कनखल, Haridwar, उत्तराखण्ड 249408 https://goo.gl/maps/S6sCXoaPRTzKWtSa9

हरिद्वार कुंभ 2021 दिनांक व तिथि

अखाड़ा परिषद के अध्यक्ष श्रीमहंत नरेंद्र गिरि, महामंत्री हरिगिरि, मुख्यमंत्री त्रिवेंद्र सिंह रावत और शहरी विकास मंत्री मदन कौशिक ने एक साथ बैठकर शाही स्नान की तिथियां घोषित कीं। तय हुआ कि महाकुंभ का पहला शाही स्नान 11 मार्च को महाशिवरात्रि पर होगा।  बैठक में संतों ने कुछ ज्योतिषाचार्यों की ओर से अपनी वेबसाइटों पर शाही स्नान की तिथि घोषित कर दिए जाने पर नाराजगी जताई। उनका कहना था कि यह कार्य अखाड़ों का है। दूसरा शाही स्नान 12 अप्रैल को सोमवती अमावस्या, तीसरा 14 अप्रैल को बैसाखी मेष पूर्णिमा और चौथा और आखिरी शाही स्नान 27 अप्रैल को चैत्र पूर्णिमा पर  होगा। वहीं, गंगा सभा की ओर से होने वाले मुख्य स्नानों की तिथियां भी इस दौरान घोषित की गईं। इसका सभी संतों और अधिकारियों ने तालियां बजाकर स्वागत किया। मेला अधिकारी दीपक रावत ने कहा कि मेले को सकुशल और सुरक्षित संपन्न कराने के लिए हरसंभव प्रयास रहेगा।   ये स्नान भी होंगे 14 जनवरी - मकर संक्रांति 11 फरवरी -मौनी अमावस्या 13 फरवरी - वसंत पंचमी 27 फरवरी -माघ पूर्णिमा 13 अप्रैल - नव संवत्सर जय श्री राधे  जय श्री राधे  https://www.facebook.com/p

गायत्री अथर्वशीर्ष स्तोत्र

गायत्र्यथर्वशीर्षम् ॥ श्रीगणेशाय नमः ॥ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ १॥ ब्रह्मोवाच । प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् । भूर्विष्णुरिति ह ताः साङ्गुल्या मथेत् ॥ २॥ मथ्यमानात्फेनो भवति फेनाद्बुद्बुदो भवति बुद्बुदादण्डं भवति अण्डवानात्मा भवति आत्मन आकाशो भवति आकाशाद्वायुर्भवति वायोरग्निर्भवति अग्नेरोङ्कारो भवति ओङ्काराद्व्याहृतिर्भवति व्याहृत्या गायत्री भवति गायत्र्याः सावित्री भवति सावित्र्याः सरस्वती भवति सरस्वत्या वेदा भवन्ति वेदेभ्यो ब्रह्मा भवति ब्रह्मणो लोका भवन्ति तस्माल्लोकाः प्रवर्तन्ते चत्वारो वेदाः साङ्गाः सोपनिषदः सेतिहासास्ते सर्वे गायत्र्याः प्रवर्तन्ते यथाऽग्निर्देवानां ब्राह्मणो मनुष्याणां मेरुः शिखरिणां गङ्गा नदीनां वसन्त ऋतूनां ब्रह्मा प्रजापतीनामेवासौ मुख्यो गायत्र्या गायत्री छन्दो भवति ॥ ३॥ किं भूः किं भुवः किं स्वः किं महः किं जनः किं तपः किं सत्यं किं तत् किं सवितुः किं वरेण्यं किं भर्गः किं देवस्य किं धीमहि किं धियः किं यः किं नः किं प्रचोदयात

देवी काली सहस्राक्षरी

।। श्री काली सहस्त्राक्षरी ।। ॐ क्रीं क्रीँ क्रीँ ह्रीँ ह्रीँ हूं हूं दक्षिणे कालिके क्रीँ क्रीँ क्रीँ ह्रीँ ह्रीँ हूं हूं स्वाहा शुचिजाया महापिशाचिनी दुष्टचित्तनिवारिणी क्रीँ कामेश्वरी वीँ हं वाराहिके ह्रीँ महामाये खं खः क्रोघाघिपे श्रीमहालक्ष्यै सर्वहृदय रञ्जनी वाग्वादिनीविधे त्रिपुरे हंस्त्रिँ हसकहलह्रीँ हस्त्रैँ ॐ ह्रीँ क्लीँ मे स्वाहा ॐ ॐ ह्रीँ ईं स्वाहा दक्षिण कालिके क्रीँ हूं ह्रीँ स्वाहा खड्गमुण्डधरे कुरुकुल्ले तारे ॐ. ह्रीँ नमः भयोन्मादिनी भयं मम हन हन पच पच मथ मथ फ्रेँ विमोहिनी सर्वदुष्टान् मोहय मोहय हयग्रीवे सिँहवाहिनी सिँहस्थे अश्वारुढे अश्वमुरिप विद्राविणी विद्रावय मम शत्रून मां हिँसितुमुघतास्तान् ग्रस ग्रस महानीले वलाकिनी नीलपताके क्रेँ क्रीँ क्रेँ कामे संक्षोभिणी उच्छिष्टचाण्डालिके सर्वजगव्दशमानय वशमानय मातग्ङिनी उच्छिष्टचाण्डालिनी मातग्ङिनी सर्वशंकरी नमः स्वाहा विस्फारिणी कपालधरे घोरे घोरनादिनी भूर शत्रून् विनाशिनी उन्मादिनी रोँ रोँ रोँ रीँ ह्रीँ श्रीँ हसौः सौँ वद वद क्लीँ क्लीँ क्लीँ क्रीँ क्रीँ क्रीँ कति कति स्वाहा काहि काहि कालिके शम्वरघातिनी कामेश्वरी कामिके ह्रं

गणपति सूत्र ऋग्वेदीय

ऋग्वेदीय गणपतिसूक्त ॥ आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥ ८.०८१.०१ वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् । तु॒वि॒मा॒त्रमवो॑भिः ॥ ८.०८१.०२ न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् । भी॒मं न गां वा॒रय॑न्ते ॥ ८.०८१.०३ एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राज॑म् । न राध॑सा मर्धिषन्नः ॥ ८.०८१.०४ प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् । अ॒भि राध॑सा जुगुरत् ॥ ८.०८१.०५ आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श । इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥ ८.०८१.०६ उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् । अदा॑शूष्टरस्य॒ वेदः॑ ॥ ८.०८१.०७ इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः । अ॒स्माभिः॒ सु तं स॑नुहि ॥ ८.०८१.०८ स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः । वशै॑श्च म॒क्षू ज॑रन्ते ॥ ८.०८१.०९ ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१ नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तम

कुलकुण्ली कवच

॥ श्रीकुलकुण्डलीकवचस्तोत्रम् अथवा कन्दवासिनीकवचम् ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ आनन्दभैरवी उवाच । अथ वक्ष्ये महादेव कुण्डलीकवचं शुभम् । परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् ॥ १॥ यत्कृत्वा योगिनः सर्वे धर्माधर्मप्रदर्शकाः । ज्ञानिनो मानिनो धर्मान् विचरन्ति यथामराः ॥ २॥ सिद्धयोऽप्यणिमाद्याश्च करस्थाः सर्वदेवताः । एतत्कवचपाठेन देवेन्द्रो योगिराड्भवेत् ॥ ३॥ ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः । प्रातःकाले त्रिवारं च मध्याह्ने वारयुग्मकम् ॥ ४॥ सायाह्ने वारमेकन्तु पठेत्कवचमेव च । पठेदेवं महायोगी कुण्डलीदर्शनं भवेत् ॥ ५॥ ॐ अस्य श्रीकुलकुण्डलीकवचस्य ब्रह्मेन्द्र ऋषिः । गायत्री छन्दः । कुलकुण्डली देवता । सर्वाभीष्टसिद्ध्यर्थे विनियोगः । ॐ ईश्वरी जगतां धात्री ललिता सुन्दरी परा । कुण्डली कुलरूपा च पातु मां कुलचण्डिका ॥ ६॥ शिरो मे ललिता देवी पातूग्राख्या कपोलकम् । ब्रह्ममन्त्रेण पुटिता भ्रूमध्यं पातु मे सदा ॥ ७॥ नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् । दन्तावलीं विशालाक्षी ओष्ठमिष्टानुवासिनी ॥ ८॥ कामबीजात्मिका विद्या अधरं पातु मे सदा

अन्नपूर्णा शतनाम

॥ श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीअन्नपूर्णाविश्वनाथाभ्यां नमः ॥ अस्य श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रमन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीअन्नपूर्णेश्वरी देवता । स्वधा बीजम् । स्वाहा शक्तिः । ॐ कीलकम् । मम सर्वाभीष्टप्रसादसिद्धयर्थे पाठे विनियोगः । ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती । सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १॥ वेदवेद्या महाविद्या विद्यादात्री विशारदा । कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २॥ भवानी विष्णुजननी ब्रह्मादिजननी तथा । गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३॥ भोगप्रदा भगवती भत्ताभीष्टप्रदायिनी । भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४॥ भवान्नी चञ्चला गौरी चारुचन्द्रकलाधरा । विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥ ५॥ आर्या कल्याणनिलया रुद्राणी कमलासना । शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ६॥ अम्बा संहारमथनी मृडानी सर्वमङ्गला । विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७॥ परमानन्ददा शान्तिः परमानन्दरूपिणी । परमानन्दजननी परानन्दप्रदायिनी ॥ ८॥ परोपकारनिरता परमा भक्तवत्सला । पूर

महा देवी उपनिषद

॥ देवी उपनिषत् ॥  ॥ अथ देव्युपनिषत् ॥  अथर्ववेदीय शाक्तोपनिषत् ॥ श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति । त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः               भद्रं पश्येमाक्षभिर्यजत्राः ।         स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभि-               व्यशेम देवहितं यदायुः ॥         स्वस्ति न इन्द्रो वृद्धश्रवाः               स्वस्ति नः पूषा विश्ववेदाः ।         स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः                स्वस्ति नो बृहस्पतिर्दध्हातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि । साब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च । अहमानन्दानानन्दाः विज्ञानाविज्ञाने अहम् । ब्रह्मा ब्रह्मणि वेदितव्ये ।  इत्याहाथर्वणि श्रुतिः ॥ १॥ अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् । अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ । अहं स