लक्ष्मी नरसिंह हृदय स्तोत्रम्

 श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम् 


अस्य श्रीलक्ष्मीनृसिंहहृदय महामन्त्रस्य प्रह्लाद ऋषिः । श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप्छन्दः । मम ईप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥ 


करन्यासः - ॐ श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः । 

ॐ वज्रनखाय तर्जनीभ्यां नमः । 

ॐ महारूपाय मध्यमाभ्यां नमः । 

ॐ सर्वतोमुखाय अनामिकाभ्यां नमः ।

 ॐ भीषणाय कनिष्ठिकाभ्यां नमः । 

ॐ वीराय करतलकरपृष्ठाभ्यां नमः ।

 हृदयन्यासः - 

ॐ श्रीलक्ष्मीनृसिंहाय हृदयाय नमः ।

 ॐ वज्रनखाय शिरसे स्वाहा । 

ॐ महारूपाय शिखायै वषट् ।

 ॐ सर्वतोमुखाय कवचाय हुं । 

ॐ भीषणाय नेत्रत्रयाय वौषट् । 

ॐ वीराय अस्त्राय फट् ॥ 


अथ ध्यानम् -

 ॐ सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं योगारूढं प्रसन्नास्यं नानाभरणभूषितम् । 

महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ॥ 

श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥ 

अथ मन्त्रः - ॐ नमो भगवते नरसिंहाय देवाय नमः ॥ 

अथ हृदयस्तोत्रम् । 

श्रीनृसिंहः परम्ब्रह्म श्रीनृसिंहः पर शिवः । 

नृसिंहः परमो विष्णुः नृसिंहः सर्वदेवता ॥ १॥ 

नृशब्देनोच्यते जीवः सिंहशब्देन च स्वरः । तयोरैक्यं श‍ृतिप्रोक्तं यः पश्यति स पश्यति ॥ २॥ 

नृसिंहदेव जायन्ते लोकाः स्थावरजङ्गमाः । 

नृसिंहेनैव जीवन्ति नृसिंहे प्रविशन्ति च ॥ ३॥ 

नृसिंहो विश्वमुत्पाद्य प्रविश्य तदनन्तरम् । 

राजभिक्षुस्वरूपेण नृसिंहस्य स्मरन्ति ये ॥ ४॥

 नृसिंहात् परमं नास्ति नृसिंहं कुलदैवतम् । 

नृसिंहभक्ता ये लोके ते ज्ञानिनमितीरिताः ॥ ५॥ 

विरक्ता दयया युक्ताः सर्वभूतसमेक्षणाः । 

न्यस्त संसार योगेन नृसिंहं प्राप्नुवन्ति ते ॥ ६॥ 

माहात्म्यं यस्य सर्वे अपि वदन्ति निगमागमाः । 

नृसिंहः सर्वजगतां कर्ता भोक्ता न चापरः ॥ ७॥ 

नृसिंहो जगतां हेतुः बहिर्याया अवलम्बनः । 

मायया वेदितात्मा च सुदर्शनसमाक्षरः ॥

 ८॥ 

वासुदेवो मयातीतो नारायणसमप्रभ ।

 निर्मलो निरहङ्कारो निर्माल्यो यो निरञ्जनः ॥ ९॥ 

सर्वेशां चापि भूतानां हृदयाम्भोजवासकः ।

 अतिश्रेष्ठः सदानन्दो निर्विकारो महामतिः ॥ १०॥ 

चराचरस्वरूपी च चराचरनियामकः ।

 सर्वेश्वरः सर्वकर्ता सर्वात्मा सर्वगोचरः ॥ ११॥ 

नृसिंह एव यः साक्षात् प्रत्यगात्मा न संशयः । 

केचिन्मूढा वदन्त्येवमवतारमनीश्वरम् ॥ १२॥ 

नृसिंह परमात्मानं सर्वभूतनिवासिनम् ।

 तस्य दर्शनमात्रेण सूर्यस्यालोकवद्भवेत् ॥ १३॥ 

सर्वं नृसिंह एवेति सङ्ग्रहात्मा सुदुर्लभः । 

नारसिंहः परं दैवं नारसिंहो जगद्गुरुः ॥ १४॥ 

नृसिंहेति नृसिंहेति प्रभाते ये पठन्ति च ।

 तेषां प्रसन्नो भगवान् मोक्षं सम्यक् प्रयच्छति ॥ १५॥ 

ॐकारेभ्यश्च पूतात्मा ॐकारैक प्रबोधितः । 

ॐकारो मन्त्रराजश्च लोके मोक्षप्रदायकः ॥ १६॥ 

नृसिंहभक्ता ये लोके निर्भया निर्विकारकाः ।

 तेशां दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १७॥ 

सकारो जीववाची स्यादिकारः परमेश्वरः । 

हकाराकारयोरैक्यं महावाक्यं ततो भवेत् ॥ १८॥ 

ॐकारजा प्रेतमुक्तिः काश्यां मरणं तथा ।

 नृसिंह स्मरणादेव मुक्तिर्भवति नान्यथा ॥ १९॥ 

तस्मात्सर्वप्रयत्नेन मन्त्रराजमिति ध्रुवम् ।

 सर्वेषां चापि वेदानां देवतानां तथैव च ॥ २०॥

 सर्वेषां चापि शास्त्राणां तात्पर्यं नृहरौ हरौ । 

श्रीरामतापनीयस्य गोपालस्यापि तापिनः ॥ २१॥ 

नृसिंहतापनीयस्य कलां नार्हति शोडशीम् । 

श्रीमन् मन्त्रमहाराज नृसिंहस्य प्रसादतः ॥ २२॥ 

श्रीनृसिंहो नमस्तुभ्यं श्रीनृसिंहः प्रसीद मे । 

नृसिंहो भगवान्माता श्रीनृसिंहः पिता मम ॥ २३॥ 

नृसिंहो मम पुत्रश्च नरकात्त्रायते यतः ।

 सर्वदेवात्मको यश्च नृसिंहः परिकीर्तितः ॥ २४॥ 

अश्वमेधसहस्राणि वा जपेय शतानि च ।

 काशी रामेश्वरादीनि फलान्यपि निशम्य च ॥ २५॥

 यावत्फलं समाप्नोति तावदाप्नोति मन्त्रतः ।

 शण्णवत्यश्च करणी यावती तृप्तिरिष्यते ॥ २६॥ 

पितॄणां तावती प्रीतिः मन्त्रराजस्य जायते । 

अपुत्रस्य गतिर्नास्ति इति स्मृत्या यदीरितम् ॥ २७॥ 

तत्तु लक्ष्मीनृसिंहस्य भक्तिमात्रावगोचरम् । 

सर्वाणि तर्कमीमांसा शास्त्राणि परिहाय वै ॥ २८॥ 

नृसिंह स्मरणाल्लोके तारकं भवतारकम् । 

अपार भववाराब्धौ सततं पततां नृणाम् ॥ २९॥ 

नृसिंह मन्त्रराजोऽयं नाविको भाष्यते बुधैः । 

यमपाशेन बद्धानां पङ्गुं वै तिष्ठतां नृणाम् ॥ ३०॥

 नृसिंह मन्त्रराजोऽयं ऋषयः परिकीर्तितः । 

भवसर्पेण दंष्ट्राणां विवेकगत चेतसाम् ॥ ३१॥ 

नृसिंह मन्त्रराजोऽयं गारुडोमन्त्र उच्यते । 

अज्ञानतमसां नृणामन्धवद्भ्रान्तचक्षुषाम् ॥ ३२॥

 नृसिंहमन्त्रराजोऽयं प्रयासं परिकीर्तितः । 

तापत्रयाग्नि दग्धानां छाया संश्रयमिच्छताम् ॥ ३३॥

 नृसिंहमन्त्रराजश्च भक्तमानसपञ्जरम् ।

 नृसिंहो भास्करो भूत्वा प्रकाशयति मन्दिरम् ॥ ३४॥ 

वेदान्तवन मध्यस्था हरिणी मृग इष्यते ।

 नृसिंह नीलमेघस्य सन्दर्शन विशेषतः ॥ ३५॥ 

मयूरा भक्तिमन्तश्च नृत्यन्ति प्रीतिपूर्वकम् । 

अन्यत्र निर्गता वाला मातरं परिलोकय ॥ ३६॥ 

यथा यथा हि तुष्यन्ते नृसिंहस्यावलोकनात् । 

श्रीमन् नृसिंह पादाब्जं नत्वारङ्ग प्रवेशिता ॥ ३७॥ 

मदीय बुद्धिवनिता नटी नृत्यति सुन्दरी ।

 श्रीमन् नृसिंह पादाब्ज मधुपीत्वा मदोन्मदः ॥ ३८॥ 

मदीया बुद्धिमालोक्य मूढा निन्दन्ति माधवम् । 

श्रीमन् नृसिंहपादाब्जरेणुं विधिसुभक्षणम् ॥ ४०॥

 मदीयचित्तहंसोऽयं मनोवश्यं न याति मे । 

श्रीनृसिंहः पिता मह्यं माता च नरकेसरी ॥ ४१॥

 वर्तते ताभुवौ नित्यं रौवहं परियामि वै ।

 सत्यं सत्यं पुनः सत्यं नृसिंहः शरणं मम ॥ ४२॥ 

अहोभाग्यं अहोभाग्यं नारसिंहो गतिर्मम । 

श्रीमन् नृसिंह पादाब्ज द्वन्द्वं मे हृदये सदा ॥ ४३॥ 

वर्ततां वर्ततां नित्यं दृढभक्तिं प्रयच्छ मे ।

 नृसिंह तुष्टो भक्तोऽयं भुक्तिं मुक्तिं प्रयच्छति ॥ ४४॥ 

नृसिंहहृदयं यस्तु पठेन्नित्यं समाहितः ।

 नृसिंहत्वं समाप्नोति नृसिंहः संप्रसीदति ॥ ४५॥ 

त्रिसन्ध्यं यः पठेन्नित्यं मन्दवारे विषेशतः । 

राजद्वारे सभास्थाने सर्वत्र विजयी भवेत् ॥ ४६॥ 

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।

 इह लोके शुभान् कामान् परत्र च पराङ्गितम् ॥ ४७॥ ॥


 इति भविष्योत्तरपुराणे प्रह्लादकथितं श्रीलक्ष्मीनृसिंहहृदयस्तोत्रं सम्पूर्णम् ॥

जय श्री राधे 

जय श्री राधे 

मदनमोहनदास जी 

Comments

Post a Comment

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता