॥ अथ श्री रुद्रकवचम् ॥ ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम् मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥ ॥ ध्यानम् ॥ शांतम् पद्मासनस्थम् शशिधरमकुटम् पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम् परशुमभयदम् दक्षभागे महन्तम् । नागम् पाशम् च घंटाम् प्रळय हुतवहम् सांकुशम् वामभागे नानालंकारयुक्तम् स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥ ॥ दूर्वास उवाच ॥ प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् । एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् । रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये । अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥ रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा । शिरोमे ईश्वरः पातु ललाटम् नीललोहितः । नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः । कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः । वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः । श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् । हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् । नाभिम् कटिम् च व...
Posts
श्रीललितोपनिषद
- Get link
- X
- Other Apps
☀️।।श्रीललितोपनिषत् ॥☀️ ॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥ ॐ परमकारणभूता शक्तिः केन नवचक्ररूपो देहः । नवचक्रशक्तिमयं श्रीचक्रम् । पुरुषार्थाः सागराः । देहो नवरत्ने द्वीपः । आधारनवकमुद्राः शक्तयः । त्वगादिसप्तधातुभिरनेकैः संयुक्ताः सङ्कल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् ॥ रसनया भासमाना मधुराम्लतिक्तकटुकषायलवणरसाः षड्रसाः । क्रियाशक्तिः पीठं कुण्डलिनी ज्ञानशक्तिरहमिच्छाशक्तिः । महात्रिपुरसुन्दरी ज्ञाता होता । ज्ञानमर्घ्यं ज्ञेयं हविः ज्ञातृज्ञानज्ञेयानां नमोभेदभावनं श्रीचक्रपूजनम् ॥ नियतिसहितशृङ्गारादयो नवरसाः । अणिमादयः कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्यादयोऽष्टशक्तयः । आधारनवकमुद्रा शक्तयः । पृथ्व्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वा- प्राणवाक्पाणिपादपायूपस्थमनोविकाराः षोडशशक्तयः । वचनादानगमनविसर्गानन्दादानोपादानोपेक्षा- बुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ । अलम्बुषाकुहूविश्वोदरीवरुणाहस्तिजिह्वायशस्विनी- गान्धारीपूषासरस्वतीडापिङ्गलासुषुम्ना चेति चतुर्दशनाडयः सर्वसङ्क्षोभिण्यादिचतुर्दशारदेवताः ॥ प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया दशवायवः सर्वसिद्धिप्रदादि ...
मो सम दीन ----सभी दोहे श्रेष्ठ स्तुति
- Get link
- X
- Other Apps
।।दोहा स्तुति ।। मो सम दीन न दीन हित , तुम समान रघुवीर । अस विचारि रघुवंश मनि हरहु विषम भवभीर ।।1 कामहि नारि पियारि जिमि लोभिहि प्रिय जिमि दाम । तिमि रघुनाथ निरन्तर प्रिय लागहु मोहि राम ।।2 प्रनतपाल रघुवंशमनि करुनासिन्धु खरारि । गये शरण प्रभु राखिहहिं सब अपराध विसारि ।।3 श्रवन सुजस सुनि आयउँ प्रभु भंजन भव भीर । त्राहि त्राहि आरति हरन शरण सुखद रघुबीर ।।4 अरथ न धरम न काम रुचि गति न चहउँ निरवान । जनम जनम रति राम पद यह वरदानु न आन ।।5 बार - बार बर मागउँ हरषि देहु श्री रंग । पद सरोज अनपायनी भगति सदा सतसंग ।।6 बरनि उमापति राम गुन हरषि गये कैलास । तब प्रभु कपिन दिवाए सबविधि सुखप्रद वास ।।7 एक मंद मैं मोहबस कुटिल हृदय अग्यान । पुनि प्रभु मोहि बिसारेउ दीनबन्धु भगवान ।।8 बिनती करि मुनि नाव सिर कह कर जोरि बहोरि । चरन सरोरुह नाथ जनि कबहु तजै मति मोरि ।।9 नहिं विद्या नहिं बाहु बल नहिं खर्चन कछु दाम । मोसे पतित पतंग के तुम पति राखो राम ।।10 एक छत्र एक मुकुट मनि सब वर्णन परि जोऊ । तु...
लक्ष्मीनारायण हृदय स्तोत्रम्
- Get link
- X
- Other Apps
॥ श्रीयै नमः ॥ ॥ श्रीमते नारायणाय नमः ॥ अथर्वरहस्ये उत्तर खण्डे ॥ श्री नारायण हृदयम् ॥ ॥ ॐ तत्सत् ॥ ॥ नारायण हृदयम् ॥ हरिः ओम् ॥ अस्य श्रीनारायण-हृदय-स्तोत्र-महामंत्रस्य भार्गव ऋषिः, अनुष्टुप्छन्दः, लक्ष्मीनारायणो देवता, नारायण-प्रीत्यर्थे जपे विनियोगः ॥ ॥ करन्यासः ॥ नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः, नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः, नारायणः परो देव इ...
श्री सिद्धिलक्ष्मी स्तोत्रम्
- Get link
- X
- Other Apps
सिद्धिलक्ष्मीस्तोत्रम् श्री गणेशाय नमः । ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः,श्री महाकालीमहालक्ष्मीमहासरस्वतीदेवताः सिद्धिलक्ष्मीर्देवता, श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकम् मम समस्त दुःखक्लेशपीऐडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं सर्व कार्यसिध्यर्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॠष्यादिन्यास । ॐ हिरण्यगर्भं ऋषये नमः शिरसि। अनुष्टुप छंदसे नमः मुखे। महाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः हृदि। ॐ श्रीं बीजाय नमः गुह्ये। ॐ ह्रीं शक्तये नमः पादयो । ॐ क्लीं कीलकाय नमः नाभौ । विनियोगाय नमः सर्वांगेषु। करन्यास। ॐ सिद्धिलक्ष्म्यै अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । ॐ क्लीं अमृतानन्दायै मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः । ॐ ह्रीं तं तेजःप्रकाशिन्यै कनिष्ठिकाभ्यां नमः । ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः । ए...
ब्रह्मणस्पतिसूक्तम् ऋग्वेद ।।
- Get link
- X
- Other Apps
॥ ब्रह्मणस्पतिसूक्तम् सस्वर ॥ ऋग्वेदान्तर्गतम् ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१॥ सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥ १.०१८.०१ ॥ १ यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । स नः॑ सिषक्तु॒ यस्तु॒रः ॥ १.०१८.०२॥ २ मा नः॒ शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ॥ १.०१८.०३॥ ३ स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ । सोमो॑ हि॒नोति॒ मर्त्य॑म् ॥ १.०१८.०४॥ ४ त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् । दक्षि॑णा पा॒त्वंह॑सः ॥ १.०१८.०५॥ ५ उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥ १.०४०.०१॥ ६ त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते । सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥ १.०४०.०२॥ ७ प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥...
श्री विष्णु सहस्रनाम स्तोत्रम् ।
- Get link
- X
- Other Apps
जय श्री राधे श्रीविष्णुसहस्रनामस्तोत्रम् ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥ अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥ ॐ नमो विष्णवे प्रभविष्णवे । श्रीवैशम्पायन उवाच --- श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥ युधिष्ठिर उवाच --- किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥ को धर्मः सर्...
कायाकल्प
- Get link
- X
- Other Apps
।।सुप्रभात ।। ।।ॐतत्सत।। प्रामाणिक संग्रहणीय लेख/ दिव्य महौषधि सोमलता,सोमवल्ली - ब्रह्मादयोसृजन्पूर्वममृतं सोमसंज्ञितम्। जरामृत्युविनाशाय विधानं तस्य वक्ष्यते।। ब्रह्मादिक देवताओं ने पूर्व (सृष्टि के आदि) काल में सोमलता नामक अमृत तुल्य औषधि को जो जरा (वृद्धता)और मृत्यु के नाश करने के लिए उत्पादन किया है उसी को आज में कहता हूं। यह सोमलता नाम की महाऔषधि मनुष्य की स्वभावजन्य व्याधियों (क्षुधा, तृष्णा, निद्रा, जरा ,मृत्यु आदि ) के प्रतिषेधरुप अर्थात नाश के लिए है। सोमलता के भेद- सोमलता नामक महा औषधि एक ही होती है परंतु स्थान, नाम ,आकृति, वीर्यादिक भेद से यह 24 तरह की पाई जाती है। इसका वर्गीकरण प्राचीन ऋषियों ने गायत्री के 24 अक्षरों के आधार पर ही किया है। १. अंशुमान २. मुंजवान ३. चंद्रसोम४. रजतप्रभ ५. दूर्वासोम ६. कनीयान ७.अंशवान ८.स्वयंप्रभ ९.महासोम १०.गरुणाहृत ११.श्वेतक्ष,१२.कनकप्रभ १३.प्रतानवान १४.तालवृन्त १५.करवीर १६.गायत्र १७.त्रैष्टुभ १८.पांक्त १९.जागत २०.शांकर २१.अग्निष...