Posts

महंत

 आवश्यक दस्तावेज  1. 12 वर्षीय वैष्णव प्रमाण पत्र  2.आधार 3. पट्टाभिषेक  4. धाम बैंक व पेन 5.गुरू परंपरा लिस्ट  6.उप छावनी का नाम 

भारतीय वेदों में वैष्णव

Visnu,Vasudeva and Krsna. Visnu,Bhagavat,Narayana,lari and Krsna are cften used in a large section of Indian religious literature as synonymous And names of the supreme lord.Of these Visnu is an important god of the Rg-Veda,who is one of the adityas and who makes three strides in the sky,probably as he manifests himself in the castern horzon,as he rises to the zenith and as he sets in the west.He is also represented in the Rr-Veda as a great fighter And and an ally of Indra.It is further said that he has two earthly steps and another higher step which is known only to himself.But in the Rg-Vedu Visnu is certainly inferior to Indra,with whom he was often associated,as is evident from such names as Indra-visnu (R.V.Iv.55·4;v1.99.5;VH1.1o.2,etc.).According to later tradition Visnu was the youngest,the twelfth of the adityas, though he was superior to them all in good qualities!.His three steps in the Rg-Vedic allusion have heen explained in the Nirukta as referring to the hree stages of t...

अखिल भारतीय श्री चतुर्सम्प्रदाय प्रशस्ति -पत्र 2025

Image
 

Akhil Bhartiya Sri Chatur sampradaya Prasatri -Patra

Image
 अखिल भारतीय श्री चतुर्सम्प्रदाय  राष्ट्रीय अध्यक्ष  श्री हनुमान दास जी महाराज राजाधिराज महाराज  पावन पर्व अमृत स्नान महोत्सव महाकुंभ प्रयागराज 2025 की शुभकामनाओं के लिए  w.app.7909641191

अखिल भारतीय श्री पंच दिगम्बर अनी अखाड़ा

 राम दास  अतीत सुखदेव  c/o

लक्ष्मी नरसिंह हृदय स्तोत्रम्

 श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्  अस्य श्रीलक्ष्मीनृसिंहहृदय महामन्त्रस्य प्रह्लाद ऋषिः । श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप्छन्दः । मम ईप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥  करन्यासः - ॐ श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः ।  ॐ वज्रनखाय तर्जनीभ्यां नमः ।  ॐ महारूपाय मध्यमाभ्यां नमः ।  ॐ सर्वतोमुखाय अनामिकाभ्यां नमः ।  ॐ भीषणाय कनिष्ठिकाभ्यां नमः ।  ॐ वीराय करतलकरपृष्ठाभ्यां नमः ।  हृदयन्यासः -  ॐ श्रीलक्ष्मीनृसिंहाय हृदयाय नमः ।  ॐ वज्रनखाय शिरसे स्वाहा ।  ॐ महारूपाय शिखायै वषट् ।  ॐ सर्वतोमुखाय कवचाय हुं ।  ॐ भीषणाय नेत्रत्रयाय वौषट् ।  ॐ वीराय अस्त्राय फट् ॥  अथ ध्यानम् -  ॐ सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं योगारूढं प्रसन्नास्यं नानाभरणभूषितम् ।  महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ॥  श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥  अथ मन्त्रः - ॐ नमो भगवते नरसिंहाय देवाय नमः ॥  अथ हृदयस्तोत्रम् ।  श्रीनृसिं...

हरिद्वार कनखल में किराये से कमरा

 हरिद्वार में विद्यार्थियों के लिए व नौकरी करने वाले सज्जन व्यक्तियों के लिए कम रेट पर कमरा किराये से उपलब्ध हैं । कनखल ज्ञान लोक कालोनी विश्वकर्मा घाट के सामने गंगा होटल के पास ।  कमरा हेतु सम्पर्क नंबर । 1.  मोबाइल नंबर 9897703750.  बातचीत केवल सुबह 10  बजे से रात्रि 9 बजे तक। 2.  7909641191 बातचीत केवल रात्रि 9 बजे से 10 बजे तक।

शिव कवचम्

शिवकवचं अमोघशिवकवचं च  श्रीसाम्बासदाशिवकवचस्तोत्रम् श्रीगणेशाय नमः । ॥ अथ शिवकवचम् ॥ विनियोगः । अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः, var वृषभ ऋषिः, अनुष्टुप्छन्दः, श्रीसदाशिवरुद्रो देवता, ह्रीं शक्तिः, वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ ॐ ब्रह्मऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः, मुखे । श्रीसदाशिवरुद्रदेवताय नमः हृदि । ह्रीं शक्तये नमः, पादयोः । वं कीलकाय नमः नाभौ । श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये । विनियोगाय नमः, सर्वाङ्गे ॥ ॥ अथ करन्यासः ॥ see another version at the end ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्...

श्रीशिवरक्षास्तोत्रम्

  श्रीशिवरक्षास्तोत्रम् श्री गणेशाय नमः ॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥ हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥ उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥ चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥ ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति...

श्रीसदाशिवकवचम्

  सदाशिवकवचम् ।।अथ चतुःसप्ततितमः पटलः श्रीआनन्दभैरव उवाच शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते । सर्वं मे कथितं देवि कवचं न प्रकाशितम् ॥ ७४-१॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सदाशिवमहादेवभावितं सिद्धिदायकम् ॥ ७४-२॥ अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् । सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥ ७४-३॥ श्रीआनन्दभैरवी उवाच श्रूयतां भगवन्नाथ महाकाल कुलार्णव । प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥ ७४-४॥ प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः । पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥ ७४-५॥ साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥ ७४-६॥ षडक्षरस्वरूपो मे वदनं तु महेश्वरः । अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥ ७४-७॥ पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ ७४-८॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ७४-९॥ द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु । त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ७४-१०॥ चिन्तामणिर्बीजरूपोऽर्धनारी...